References

RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Context
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Context
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Context
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Context
RCint, 3, 47.2
  dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //Context
RCint, 3, 48.1
  triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /Context
RCint, 3, 48.2
  caturguṇe tatra jīrṇe valīpalitanāśanaḥ //Context
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Context
RCint, 3, 49.2
  ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /Context
RCint, 3, 51.1
  tasmācchataguṇo vyomasattve jīrṇe tu tatsame /Context
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Context
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 80.2
  bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //Context
RCint, 3, 107.2
  harayonir antarā saṃjarati puṭairgaganagandhādi //Context
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Context
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 123.2
  etadbīje same jīrṇe śatavedhī bhavedrasaḥ //Context
RCint, 3, 140.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /Context
RCint, 3, 142.2
  viḍayogena ca jīrṇe rasarājo bandham upayāti //Context
RCint, 3, 143.1
  nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /Context
RCint, 3, 144.1
  samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /Context
RCint, 3, 144.2
  ito nyūnajīrṇasya pattralepārdhakāra eva //Context
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Context
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Context
RCint, 3, 157.7
  catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //Context
RCint, 3, 179.2
  nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //Context
RCint, 3, 191.1
  ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /Context
RCint, 3, 191.1
  ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /Context
RCint, 3, 191.1
  ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /Context
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Context
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Context
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Context
RCint, 3, 194.2
  dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //Context
RCint, 3, 195.2
  vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //Context
RCint, 3, 197.1
  bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Context
RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Context
RCint, 3, 198.1
  bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Context
RCint, 3, 199.1
  bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Context
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Context
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Context