References

RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Context
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Context
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Context
RHT, 15, 15.1
  samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /Context
RHT, 15, 16.1
  ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Context
RHT, 18, 9.2
  pādādijīrṇabījo yujyate patralepena //Context
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Context
RHT, 18, 21.2
  tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //Context
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Context
RHT, 18, 23.1
  ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /Context
RHT, 18, 24.1
  vakṣye samprati samyagyad bījaṃ samarase jīrṇam /Context
RHT, 18, 57.2
  pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //Context
RHT, 18, 68.1
  nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /Context
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //Context
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Context
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Context
RHT, 4, 5.2
  abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //Context
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Context
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena sā kāryā //Context
RHT, 5, 4.2
  garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam //Context
RHT, 5, 6.2
  grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram //Context
RHT, 5, 17.2
  bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ //Context
RHT, 5, 18.2
  śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //Context
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Context
RHT, 5, 58.2
  garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //Context
RHT, 6, 3.2
  jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //Context
RHT, 6, 7.2
  na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //Context
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Context
RHT, 6, 9.1
  dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva /Context
RHT, 6, 9.2
  śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati //Context
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Context
RHT, 6, 15.2
  niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //Context
RHT, 6, 18.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Context
RHT, 8, 1.1
  jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /Context
RHT, 8, 5.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /Context
RHT, 8, 9.2
  viḍayogena tu jīrṇo rasarājo rāgamupayāti //Context
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Context
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Context
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Context
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Context