Fundstellen

RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //Kontext
RRS, 10, 11.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Kontext
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Kontext
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Kontext
RRS, 10, 27.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Kontext
RRS, 10, 28.2
  golamūṣeti sā proktā satvaradravarodhinī //Kontext
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Kontext
RRS, 10, 55.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
RRS, 10, 76.2
  tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //Kontext
RRS, 10, 88.3
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Kontext
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Kontext
RRS, 11, 35.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 11, 59.2
  ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /Kontext
RRS, 11, 63.3
  mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //Kontext
RRS, 11, 66.1
  suśodhito rasaḥ samyagāroṭa iti kathyate /Kontext
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Kontext
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Kontext
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Kontext
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Kontext
RRS, 2, 21.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Kontext
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Kontext
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Kontext
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Kontext
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Kontext
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Kontext
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RRS, 2, 133.2
  sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //Kontext
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Kontext
RRS, 2, 153.3
  evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //Kontext
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Kontext
RRS, 3, 6.1
  evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /Kontext
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Kontext
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Kontext
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Kontext
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Kontext
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Kontext
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RRS, 3, 63.0
  phaṭakī phullikā ceti dvitīyā parikīrtitā //Kontext
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RRS, 3, 127.1
  modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /Kontext
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 3, 159.1
  iti karavālabhairavaḥ /Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Kontext
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Kontext
RRS, 5, 33.2
  itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Kontext
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Kontext
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Kontext
RRS, 5, 77.2
  chedane cātiparuṣaṃ hṛnnālamiti kathyate //Kontext
RRS, 5, 83.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Kontext
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Kontext
RRS, 5, 109.2
  pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //Kontext
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Kontext
RRS, 5, 117.2
  catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Kontext
RRS, 5, 128.3
  ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //Kontext
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Kontext
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Kontext
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Kontext
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Kontext
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Kontext
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Kontext
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Kontext
RRS, 5, 184.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 237.2
  evaṃ kandukayantreṇa sarvatailānyupāharet //Kontext
RRS, 7, 6.2
  bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //Kontext
RRS, 7, 20.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Kontext
RRS, 7, 36.2
  hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //Kontext
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Kontext
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Kontext
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Kontext
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Kontext
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Kontext
RRS, 8, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Kontext
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Kontext
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Kontext
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Kontext
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Kontext
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Kontext
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Kontext
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Kontext
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Kontext
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Kontext
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 37.0
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //Kontext
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Kontext
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Kontext
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext