References

RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Context
RAdhy, 1, 39.2
  aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //Context
RAdhy, 1, 40.2
  piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //Context
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Context
RAdhy, 1, 44.1
  kākamācīrasenaivaṃ devadālīrasena ca /Context
RAdhy, 1, 49.1
  evam etatkrameṇaitat saptavārāṃs tu mūrchayet /Context
RAdhy, 1, 49.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Context
RAdhy, 1, 53.2
  kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //Context
RAdhy, 1, 57.1
  evaṃ pātanayantreṇa saptavāraṃ tu pātayet /Context
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Context
RAdhy, 1, 73.2
  pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //Context
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Context
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Context
RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Context
RAdhy, 1, 125.1
  evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /Context
RAdhy, 1, 127.2
  lohāgre śālasudagdhaṃ varṣayet tathā //Context
RAdhy, 1, 132.1
  evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /Context
RAdhy, 1, 133.1
  evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /Context
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Context
RAdhy, 1, 158.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //Context
RAdhy, 1, 161.2
  tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //Context
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Context
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Context
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Context
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Context
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Context
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Context
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Context
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Context
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Context
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Context
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Context
RAdhy, 1, 260.2
  kāntalohe tathā rūpye vaṅge nāge tathaiva ca //Context
RAdhy, 1, 267.1
  evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Context
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Context
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Context
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Context
RAdhy, 1, 351.2
  evaṃ gandhakatailena tridhā hema prajāyate //Context
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Context
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Context
RAdhy, 1, 370.2
  evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //Context
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Context
RAdhy, 1, 387.1
  saṃkīrṇoccatarā culhī tathā kāryā navīnakā /Context
RAdhy, 1, 449.2
  itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //Context
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Context
RAdhy, 1, 469.1
  madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /Context