References

ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Context
ÅK, 1, 25, 13.1
  evameva prakartavyā tāraraktī manoharā /Context
ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Context
ÅK, 1, 25, 20.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
ÅK, 1, 25, 21.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //Context
ÅK, 1, 25, 24.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
ÅK, 1, 25, 25.2
  ekatrāvartitāste tu candrārkamiti kathyate //Context
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Context
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Context
ÅK, 1, 25, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
ÅK, 1, 25, 36.2
  yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //Context
ÅK, 1, 25, 38.2
  kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //Context
ÅK, 1, 25, 76.1
  salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /Context
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Context
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Context
ÅK, 1, 25, 92.1
  iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /Context
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Context
ÅK, 1, 25, 102.1
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /Context
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Context
ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Context
ÅK, 1, 26, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Context
ÅK, 1, 26, 65.2
  pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //Context
ÅK, 1, 26, 158.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Context
ÅK, 1, 26, 162.1
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
ÅK, 1, 26, 164.2
  varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //Context
ÅK, 1, 26, 164.2
  varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //Context
ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Context
ÅK, 1, 26, 166.1
  evaṃ hi śvetavargeṇa rūpyamūṣā samīritā /Context
ÅK, 1, 26, 167.1
  dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /Context
ÅK, 1, 26, 173.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
ÅK, 1, 26, 174.2
  golamūṣeti sā proktā gatvaradravyarodhinī //Context
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Context
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Context
ÅK, 2, 1, 265.1
  kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /Context
ÅK, 2, 1, 265.2
  kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //Context
ÅK, 2, 1, 266.1
  pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /Context
ÅK, 2, 1, 273.2
  raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //Context
BhPr, 1, 8, 7.0
  jāmbūnadaṃ jātarūpaṃ mahārajatamityapi //Context
BhPr, 1, 8, 25.2
  lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 1, 8, 42.2
  medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
BhPr, 1, 8, 43.2
  nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //Context
BhPr, 1, 8, 57.2
  tathā ca kāñcanābhāve dīyate svarṇamākṣikam //Context
BhPr, 1, 8, 61.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //Context
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Context
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Context
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Context
BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Context
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Context
BhPr, 1, 8, 118.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /Context
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Context
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Context
BhPr, 1, 8, 151.1
  kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi /Context
BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
BhPr, 1, 8, 166.2
  indranīlaśca gomedastathā vaidūryamityapi /Context
BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Context
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Context
BhPr, 1, 8, 189.1
  guṇā yathaiva ratnānāmuparatneṣu te tathā /Context
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Context
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Context
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Context
BhPr, 2, 3, 7.2
  triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa /Context
BhPr, 2, 3, 10.2
  evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //Context
BhPr, 2, 3, 13.2
  vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //Context
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
BhPr, 2, 3, 24.0
  vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //Context
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 49.3
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 54.2
  lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //Context
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 2, 3, 86.2
  punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //Context
BhPr, 2, 3, 89.2
  nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //Context
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 92.2
  mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //Context
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Context
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Context
BhPr, 2, 3, 99.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Context
BhPr, 2, 3, 100.2
  tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //Context
BhPr, 2, 3, 101.1
  ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /Context
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
BhPr, 2, 3, 103.2
  medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //Context
BhPr, 2, 3, 107.2
  mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //Context
BhPr, 2, 3, 121.2
  evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Context
BhPr, 2, 3, 132.2
  evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //Context
BhPr, 2, 3, 134.1
  no previewContext
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Context
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Context
BhPr, 2, 3, 138.2
  śilājamevaṃ dehasya bhavatyatyupakārakam //Context
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Context
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Context
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Context
BhPr, 2, 3, 160.2
  itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //Context
BhPr, 2, 3, 167.2
  evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //Context
BhPr, 2, 3, 173.1
  evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /Context
BhPr, 2, 3, 178.1
  evamekapuṭenaiva sūtakaṃ bhasma jāyate /Context
BhPr, 2, 3, 182.2
  iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca //Context
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Context
BhPr, 2, 3, 210.3
  bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //Context
BhPr, 2, 3, 213.1
  tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /Context
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Context
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Context
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Context
BhPr, 2, 3, 243.2
  secayetpācayedevaṃ saptarātreṇa śudhyati //Context
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Context
KaiNigh, 2, 21.2
  mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //Context
KaiNigh, 2, 26.1
  mehamedaḥkṛmīṃsteṣāṃ kiṭṭaṃ tadvadyathāyasam /Context
KaiNigh, 2, 52.1
  suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut /Context
KaiNigh, 2, 73.2
  cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //Context
KaiNigh, 2, 95.1
  romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /Context
KaiNigh, 2, 137.2
  tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ //Context
MPālNigh, 4, 18.1
  rasendraśceti vikhyāto rasaloho mahārasaḥ /Context
MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Context
MPālNigh, 4, 31.2
  kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //Context
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Context
RAdhy, 1, 39.2
  aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //Context
RAdhy, 1, 40.2
  piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //Context
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Context
RAdhy, 1, 44.1
  kākamācīrasenaivaṃ devadālīrasena ca /Context
RAdhy, 1, 49.1
  evam etatkrameṇaitat saptavārāṃs tu mūrchayet /Context
RAdhy, 1, 49.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Context
RAdhy, 1, 53.2
  kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //Context
RAdhy, 1, 57.1
  evaṃ pātanayantreṇa saptavāraṃ tu pātayet /Context
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Context
RAdhy, 1, 73.2
  pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //Context
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Context
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Context
RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Context
RAdhy, 1, 125.1
  evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /Context
RAdhy, 1, 127.2
  lohāgre śālasudagdhaṃ varṣayet tathā //Context
RAdhy, 1, 132.1
  evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /Context
RAdhy, 1, 133.1
  evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /Context
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Context
RAdhy, 1, 158.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //Context
RAdhy, 1, 161.2
  tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //Context
RAdhy, 1, 181.2
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet //Context
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Context
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Context
RAdhy, 1, 186.2
  tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //Context
RAdhy, 1, 208.2
  raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //Context
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Context
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Context
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Context
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Context
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Context
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Context
RAdhy, 1, 260.2
  kāntalohe tathā rūpye vaṅge nāge tathaiva ca //Context
RAdhy, 1, 267.1
  evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Context
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Context
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Context
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Context
RAdhy, 1, 351.2
  evaṃ gandhakatailena tridhā hema prajāyate //Context
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Context
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Context
RAdhy, 1, 370.2
  evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //Context
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Context
RAdhy, 1, 387.1
  saṃkīrṇoccatarā culhī tathā kāryā navīnakā /Context
RAdhy, 1, 449.2
  itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //Context
RAdhy, 1, 460.2
  evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //Context
RAdhy, 1, 469.1
  madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /Context
RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Context
RArṇ, 1, 40.2
  tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //Context
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Context
RArṇ, 1, 47.1
  astīti bhāṣate kaścit kaścinnāstīti bhāṣate /Context
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Context
RArṇ, 1, 60.1
  evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /Context
RArṇ, 10, 7.4
  tathā hema śarīraṃ ca pāradena vinaśyati //Context
RArṇ, 10, 9.0
  evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //Context
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Context
RArṇ, 10, 25.1
  rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /Context
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Context
RArṇ, 10, 58.2
  evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //Context
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Context
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Context
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Context
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Context
RArṇ, 11, 60.1
  cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /Context
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Context
RArṇ, 11, 101.1
  katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /Context
RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Context
RArṇ, 11, 151.2
  iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Context
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Context
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Context
RArṇ, 11, 191.2
  tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 12, 97.2
  nāmnā caṭulaparṇīti śasyate rasabandhane //Context
RArṇ, 12, 109.1
  tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /Context
RArṇ, 12, 119.2
  tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /Context
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Context
RArṇ, 12, 155.1
  tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /Context
RArṇ, 12, 185.2
  vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //Context
RArṇ, 12, 186.3
  ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //Context
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Context
RArṇ, 12, 253.1
  ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /Context
RArṇ, 12, 277.2
  kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //Context
RArṇ, 13, 7.2
  adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 14, 14.0
  evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //Context
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Context
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Context
RArṇ, 14, 167.1
  ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /Context
RArṇ, 15, 32.2
  evaṃ caturvidhā varṇā vaikrānte varavarṇini //Context
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Context
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Context
RArṇ, 15, 171.1
  evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /Context
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Context
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Context
RArṇ, 16, 9.1
  evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /Context
RArṇ, 16, 25.1
  itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /Context
RArṇ, 16, 28.0
  evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam //Context
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Context
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Context
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Context
RArṇ, 16, 110.1
  rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /Context
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Context
RArṇ, 17, 58.1
  tathā takre niśāyukte taptataptaṃ ca dāpayet /Context
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Context
RArṇ, 17, 107.1
  kṣārodakaniṣekācca tadvad bījamanekadhā /Context
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Context
RArṇ, 17, 153.1
  ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /Context
RArṇ, 17, 164.0
  lohavedha iti khyāto vistaraṇe sureśvari //Context
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Context
RArṇ, 4, 6.0
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret //Context
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Context
RArṇ, 4, 13.1
  evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /Context
RArṇ, 5, 27.3
  ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //Context
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Context
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Context
RArṇ, 6, 40.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RArṇ, 6, 67.2
  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //Context
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Context
RArṇ, 6, 78.1
  yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /Context
RArṇ, 6, 78.2
  yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /Context
RArṇ, 6, 78.2
  yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /Context
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RArṇ, 6, 128.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Context
RArṇ, 6, 140.0
  iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //Context
RArṇ, 7, 2.4
  aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu //Context
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Context
RArṇ, 7, 55.0
  evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //Context
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Context
RArṇ, 7, 63.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Context
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RArṇ, 7, 81.0
  kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //Context
RArṇ, 7, 95.2
  evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //Context
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Context
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Context
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Context
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Context
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Context
RArṇ, 8, 15.3
  sparśanaṃ caivamālokya śatakoṭistu vidhyate //Context
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Context
RArṇ, 8, 41.0
  bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //Context
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Context
RArṇ, 8, 64.2
  evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //Context
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Context
RArṇ, 8, 88.1
  evamuktāni bījāni jārayedviḍayogataḥ /Context
RArṇ, 9, 14.1
  gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /Context
RArṇ, 9, 19.1
  evaṃ saṃgṛhya sambhārān rasakarma samācaret /Context
RājNigh, 13, 10.2
  āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Context
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Context
RājNigh, 13, 72.2
  aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam //Context
RājNigh, 13, 112.2
  bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ //Context
RājNigh, 13, 114.1
  nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /Context
RājNigh, 13, 121.2
  evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ //Context
RājNigh, 13, 142.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
RājNigh, 13, 144.2
  rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ //Context
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Context
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Context
RājNigh, 13, 185.2
  svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //Context
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Context
RājNigh, 13, 212.2
  āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //Context
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Context
RCint, 2, 3.0
  no previewContext
RCint, 2, 5.2
  na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //Context
RCint, 2, 7.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Context
RCint, 2, 10.0
  kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //Context
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Context
RCint, 2, 28.1
  kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /Context
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Context
RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Context
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Context
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Context
RCint, 3, 30.1
  evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /Context
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Context
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Context
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Context
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 60.2
  tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //Context
RCint, 3, 75.2
  śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //Context
RCint, 3, 78.0
  evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //Context
RCint, 3, 83.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //Context
RCint, 3, 99.1
  evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /Context
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Context
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Context
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Context
RCint, 3, 148.0
  ardhenetyupalakṣaṇam //Context
RCint, 3, 154.0
  itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //Context
RCint, 3, 154.0
  itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 157.6
  evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ /Context
RCint, 3, 159.2
  no previewContext
RCint, 3, 171.2
  evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //Context
RCint, 3, 174.0
  tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //Context
RCint, 3, 178.1
  karṣā iti bahuvacanāttrayaḥ /Context
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Context
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Context
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Context
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Context
RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Context
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Context
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Context
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Context
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Context
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Context
RCint, 4, 16.3
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //Context
RCint, 4, 20.1
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /Context
RCint, 4, 24.2
  tadvatpunarnavānīraiḥ kāsamardarasaistathā //Context
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Context
RCint, 4, 39.2
  drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //Context
RCint, 5, 2.2
  athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //Context
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Context
RCint, 6, 4.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Context
RCint, 6, 8.2
  ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //Context
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RCint, 6, 26.1
  triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /Context
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Context
RCint, 6, 30.1
  sūtena samenetyarthaḥ /Context
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Context
RCint, 6, 40.2
  anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //Context
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Context
RCint, 6, 50.2
  evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 6, 54.3
  evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //Context
RCint, 6, 62.1
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /Context
RCint, 6, 62.2
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
RCint, 6, 63.2
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //Context
RCint, 6, 66.3
  ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //Context
RCint, 6, 66.3
  ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //Context
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Context
RCint, 6, 77.1
  madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /Context
RCint, 7, 14.1
  meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /Context
RCint, 7, 17.2
  kando laghur gostanavad raktaśṛṅgīti tadviṣam //Context
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Context
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Context
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Context
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Context
RCint, 7, 48.2
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //Context
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Context
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Context
RCint, 7, 85.1
  evaṃ tālaśilādhātur vimalākharparādayaḥ /Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Context
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Context
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /Context
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Context
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Context
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Context
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Context
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Context
RCint, 8, 141.1
  evaṃ navabhiramībhir pacettu puṭapākam /Context
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Context
RCint, 8, 151.2
  prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //Context
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Context
RCint, 8, 185.1
  yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /Context
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Context
RCint, 8, 243.1
  māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /Context
RCint, 8, 266.2
  evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /Context
RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Context
RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RCūM, 10, 10.2
  tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //Context
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Context
RCūM, 10, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Context
RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Context
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Context
RCūM, 10, 30.1
  tadvanmustārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Context
RCūM, 10, 44.1
  evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /Context
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Context
RCūM, 10, 50.1
  dhātrīphalarasais tadvaddhātrīpatrarasena vā /Context
RCūM, 10, 52.1
  evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RCūM, 10, 73.3
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Context
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Context
RCūM, 10, 80.2
  rāmavat mudriketi tathākṣaram //Context
RCūM, 10, 80.2
  rāmavat mudriketi tathākṣaram //Context
RCūM, 10, 83.1
  sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /Context
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Context
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Context
RCūM, 11, 8.1
  tasmād balivasetyukto gandhako'timanoharaḥ /Context
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Context
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 50.1
  phaṭikā phullikā ceti dvividhā parikīrtitā /Context
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RCūM, 11, 91.1
  boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ /Context
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Context
RCūM, 12, 67.2
  suratnamabravīt somo neti yadguṇitaṃ guṇī //Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Context
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Context
RCūM, 14, 40.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RCūM, 14, 57.1
  itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /Context
RCūM, 14, 83.2
  chedane cātiparuṣaṃ honnālam iti kathyate //Context
RCūM, 14, 88.2
  cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //Context
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Context
RCūM, 14, 105.1
  evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /Context
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Context
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Context
RCūM, 14, 131.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Context
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Context
RCūM, 14, 152.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Context
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RCūM, 14, 212.2
  ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //Context
RCūM, 14, 221.1
  evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /Context
RCūM, 14, 228.3
  evaṃ kandukayantreṇa sarvatailānyupāharet //Context
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Context
RCūM, 15, 16.1
  evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RCūM, 15, 18.2
  rasāsvādana ityasya dhātorarthatayā khalu //Context
RCūM, 15, 21.1
  itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /Context
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Context
RCūM, 15, 33.1
  mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /Context
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Context
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Context
RCūM, 15, 50.1
  itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /Context
RCūM, 15, 57.1
  kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /Context
RCūM, 15, 64.2
  evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //Context
RCūM, 16, 7.2
  utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //Context
RCūM, 16, 16.1
  evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /Context
RCūM, 16, 24.2
  sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //Context
RCūM, 16, 25.2
  evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ //Context
RCūM, 16, 38.2
  cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //Context
RCūM, 16, 49.3
  sevanādramate cāsāvaṅganānāṃ śataṃ tathā //Context
RCūM, 16, 52.1
  evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /Context
RCūM, 16, 53.1
  sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /Context
RCūM, 16, 92.3
  kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //Context
RCūM, 3, 7.1
  bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /Context
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Context
RCūM, 3, 23.2
  kacolī grāhikā ceti nāmānyekārthakāni hi //Context
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Context
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Context
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Context
RCūM, 4, 14.1
  tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /Context
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Context
RCūM, 4, 20.1
  tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /Context
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RCūM, 4, 23.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //Context
RCūM, 4, 26.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RCūM, 4, 27.2
  ekatrāvartitāstena candrārkamiti kathyate //Context
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Context
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Context
RCūM, 4, 35.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RCūM, 4, 37.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
RCūM, 4, 38.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Context
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Context
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Context
RCūM, 4, 77.2
  salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //Context
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 92.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RCūM, 4, 93.2
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RCūM, 4, 94.2
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //Context
RCūM, 4, 95.2
  evaṃ kṛte raso grāsalolupo mukhavānbhavet //Context
RCūM, 4, 102.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Context
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Context
RCūM, 5, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Context
RCūM, 5, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Context
RCūM, 5, 47.1
  ghaṭayantramiti proktaṃ tadāpyāyanake matam /Context
RCūM, 5, 67.1
  pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /Context
RCūM, 5, 76.1
  evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /Context
RCūM, 5, 78.2
  evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //Context
RCūM, 5, 85.2
  dhūpayantramiti proktaṃ jāraṇādravyavāhane //Context
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Context
RCūM, 5, 97.1
  muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /Context
RCūM, 5, 105.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Context
RCūM, 5, 108.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //Context
RCūM, 5, 110.2
  varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //Context
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Context
RCūM, 5, 112.2
  evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā //Context
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RCūM, 5, 122.2
  pakvamūṣeti sā proktā poṭalyādivipācane //Context
RCūM, 5, 123.2
  golamūṣeti sā proktā satvaraṃ dravyarodhinī //Context
RCūM, 5, 124.2
  sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /Context
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Context
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Context
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Context
RCūM, 5, 153.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Context
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Context
RCūM, 9, 7.2
  caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //Context
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RHT, 10, 2.2
  rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //Context
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 10, 9.2
  gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //Context
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Context
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Context
RHT, 10, 17.2
  saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //Context
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Context
RHT, 11, 12.2
  bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //Context
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 12, 10.1
  kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /Context
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Context
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Context
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Context
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Context
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Context
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Context
RHT, 15, 4.2
  drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //Context
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Context
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Context
RHT, 16, 9.1
  tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /Context
RHT, 16, 14.2
  madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //Context
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Context
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Context
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Context
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Context
RHT, 18, 5.1
  evaṃ sahasravedhī niyujyate koṭivedhī ca /Context
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Context
RHT, 18, 46.1
  evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /Context
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Context
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Context
RHT, 18, 74.1
  evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /Context
RHT, 18, 75.1
  iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /Context
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Context
RHT, 2, 2.2
  krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma //Context
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Context
RHT, 2, 17.1
  iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /Context
RHT, 2, 19.1
  iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /Context
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Context
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Context
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Context
RHT, 3, 25.2
  itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //Context
RHT, 3, 27.1
  itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /Context
RHT, 3, 29.1
  no previewContext
RHT, 4, 15.2
  niyataṃ garbhadrāvī sa rajyate badhyate caivam //Context
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Context
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Context
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Context
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Context
RHT, 5, 33.1
  iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /Context
RHT, 5, 35.2
  tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //Context
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Context
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Context
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Context
RHT, 5, 56.2
  ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //Context
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Context
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Context
RHT, 6, 6.1
  itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Context
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Context
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Context
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Context
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Context
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Context
RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Context
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Context
RKDh, 1, 1, 59.2
  iti pātanayantrāṇi /Context
RKDh, 1, 1, 62.1
  tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /Context
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Context
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Context
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Context
RKDh, 1, 1, 127.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Context
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Context
RKDh, 1, 1, 178.2
  vajramūṣeti vikhyātā samyak sūtasya māraṇe //Context
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Context
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Context
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Context
RKDh, 1, 2, 23.4
  ityaṃgārāḥ /Context
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Context
RKDh, 1, 2, 26.7
  iti puṭabhāvanā /Context
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Context
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Context
RMañj, 2, 6.1
  evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /Context
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Context
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Context
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Context
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Context
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Context
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Context
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Context
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Context
RMañj, 4, 18.1
  kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /Context
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Context
RMañj, 5, 6.1
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa /Context
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Context
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Context
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Context
RMañj, 5, 59.2
  evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //Context
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Context
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Context
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Context
RMañj, 6, 49.1
  yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /Context
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Context
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Context
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Context
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Context
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Context
RMañj, 6, 334.2
  evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet //Context
RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Context
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Context
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Context
RPSudh, 1, 54.1
  ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam /Context
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Context
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Context
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Context
RPSudh, 1, 89.2
  caturthenātha bhāgena grāsa evaṃ pradīyate //Context
RPSudh, 1, 102.2
  evaṃ ghanasatvaṃ hi sādhayet //Context
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Context
RPSudh, 1, 124.1
  ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /Context
RPSudh, 1, 129.2
  evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //Context
RPSudh, 1, 144.1
  dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /Context
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Context
RPSudh, 1, 149.2
  tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //Context
RPSudh, 1, 165.1
  itthaṃ saṃsevite sūte sarvarogādvimucyate /Context
RPSudh, 10, 11.1
  tayā yā racitā mūṣā yogamūṣeti kathyate /Context
RPSudh, 10, 12.2
  tanmṛdā racitā mūṣā gāramūṣeti kathyate //Context
RPSudh, 10, 15.2
  varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Context
RPSudh, 10, 25.2
  pakvamūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 10, 26.2
  mahāmūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 10, 45.3
  adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //Context
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Context
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Context
RPSudh, 2, 28.2
  sūtarājasamānyevam ūrdhvayantreṇa pātayet //Context
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Context
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Context
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Context
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Context
RPSudh, 3, 5.2
  bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 3, 43.2
  parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām //Context
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Context
RPSudh, 4, 2.1
  suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /Context
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Context
RPSudh, 4, 10.2
  evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //Context
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Context
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Context
RPSudh, 4, 58.2
  saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //Context
RPSudh, 4, 62.2
  suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //Context
RPSudh, 4, 67.1
  sāmudralavaṇaistadvallepitaṃ triphalājale /Context
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Context
RPSudh, 4, 96.2
  evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //Context
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Context
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Context
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Context
RPSudh, 5, 13.1
  svedayeddinamekaṃ tu kāṃjikena tathābhrakam /Context
RPSudh, 5, 14.2
  tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //Context
RPSudh, 5, 17.1
  ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /Context
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Context
RPSudh, 5, 21.1
  evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /Context
RPSudh, 5, 34.1
  varākaṣāyairmatimān tathā kuru bhiṣagvara /Context
RPSudh, 5, 44.2
  patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //Context
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Context
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Context
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Context
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Context
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Context
RPSudh, 6, 12.1
  phullikā khaṭikā tadvat dviprakārā praśasyate /Context
RPSudh, 6, 22.2
  tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Context
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Context
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Context
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Context
RPSudh, 7, 10.2
  dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //Context
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Context
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Context
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Context
RPSudh, 7, 26.1
  varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /Context
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //Context
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Context
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Context
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Context
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Context
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Context
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Context
RRÅ, R.kh., 1, 11.2
  baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //Context
RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Context
RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Context
RRÅ, R.kh., 2, 20.1
  ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /Context
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Context
RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Context
RRÅ, R.kh., 2, 46.1
  śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /Context
RRÅ, R.kh., 3, 7.1
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 14.2
  tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //Context
RRÅ, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Context
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Context
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Context
RRÅ, R.kh., 4, 35.2
  ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //Context
RRÅ, R.kh., 4, 35.2
  ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //Context
RRÅ, R.kh., 4, 38.2
  evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //Context
RRÅ, R.kh., 4, 39.1
  ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /Context
RRÅ, R.kh., 4, 39.1
  ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /Context
RRÅ, R.kh., 4, 44.2
  dattvā dattvā pacettadvad dhusturādikramād rasam //Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /Context
RRÅ, R.kh., 5, 22.2
  strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //Context
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Context
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Context
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 6, 2.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //Context
RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Context
RRÅ, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Context
RRÅ, R.kh., 6, 21.2
  evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //Context
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Context
RRÅ, R.kh., 6, 32.0
  evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //Context
RRÅ, R.kh., 6, 34.2
  caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //Context
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Context
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Context
RRÅ, R.kh., 6, 38.2
  gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //Context
RRÅ, R.kh., 6, 39.0
  evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //Context
RRÅ, R.kh., 7, 5.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 7, 7.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //Context
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Context
RRÅ, R.kh., 7, 49.3
  ciñcā nāraṅgaṃ varga iti smṛtam /Context
RRÅ, R.kh., 8, 16.1
  evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /Context
RRÅ, R.kh., 8, 18.2
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //Context
RRÅ, R.kh., 8, 26.2
  ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 26.2
  ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Context
RRÅ, R.kh., 8, 39.1
  caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /Context
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Context
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Context
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 80.2
  evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ //Context
RRÅ, R.kh., 8, 93.1
  nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /Context
RRÅ, R.kh., 8, 95.2
  evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //Context
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Context
RRÅ, R.kh., 9, 15.1
  piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /Context
RRÅ, R.kh., 9, 15.2
  catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //Context
RRÅ, R.kh., 9, 20.1
  evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /Context
RRÅ, R.kh., 9, 25.1
  ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /Context
RRÅ, R.kh., 9, 37.1
  evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /Context
RRÅ, R.kh., 9, 41.2
  pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //Context
RRÅ, R.kh., 9, 42.3
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //Context
RRÅ, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Context
RRÅ, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Context
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Context
RRÅ, R.kh., 9, 57.1
  evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /Context
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Context
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Context
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Context
RRÅ, V.kh., 1, 20.2
  iha loke sukhaṃ nāsti paraloke tathaiva ca //Context
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Context
RRÅ, V.kh., 1, 32.2
  sparśanātprāpyate muktiriti satyaṃ śivoditam /Context
RRÅ, V.kh., 1, 38.2
  evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 1, 73.1
  ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /Context
RRÅ, V.kh., 1, 73.1
  ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /Context
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Context
RRÅ, V.kh., 10, 5.3
  evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //Context
RRÅ, V.kh., 10, 8.2
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /Context
RRÅ, V.kh., 10, 12.1
  evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /Context
RRÅ, V.kh., 10, 15.1
  dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Context
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Context
RRÅ, V.kh., 10, 89.1
  evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /Context
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Context
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Context
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Context
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Context
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Context
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Context
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Context
RRÅ, V.kh., 12, 5.1
  jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /Context
RRÅ, V.kh., 12, 5.2
  evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //Context
RRÅ, V.kh., 12, 9.2
  evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //Context
RRÅ, V.kh., 12, 12.3
  jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //Context
RRÅ, V.kh., 12, 12.3
  jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //Context
RRÅ, V.kh., 12, 14.1
  tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /Context
RRÅ, V.kh., 12, 16.1
  punastaṃ jārayettadvattathaiva pratisārayet /Context
RRÅ, V.kh., 12, 16.1
  punastaṃ jārayettadvattathaiva pratisārayet /Context
RRÅ, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Context
RRÅ, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Context
RRÅ, V.kh., 12, 24.2
  aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //Context
RRÅ, V.kh., 12, 24.2
  aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //Context
RRÅ, V.kh., 12, 26.3
  taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 39.1
  ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /Context
RRÅ, V.kh., 12, 44.2
  kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 12, 61.2
  tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Context
RRÅ, V.kh., 12, 66.2
  kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //Context
RRÅ, V.kh., 12, 67.1
  ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /Context
RRÅ, V.kh., 12, 67.1
  ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /Context
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Context
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Context
RRÅ, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Context
RRÅ, V.kh., 12, 84.2
  śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //Context
RRÅ, V.kh., 13, 3.2
  itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //Context
RRÅ, V.kh., 13, 13.1
  cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /Context
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Context
RRÅ, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Context
RRÅ, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Context
RRÅ, V.kh., 14, 10.2
  dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 14, 14.2
  jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //Context
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Context
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Context
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Context
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Context
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Context
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Context
RRÅ, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Context
RRÅ, V.kh., 14, 32.2
  ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 14, 32.2
  ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 14, 36.1
  tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam /Context
RRÅ, V.kh., 14, 40.2
  pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //Context
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Context
RRÅ, V.kh., 14, 50.1
  paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /Context
RRÅ, V.kh., 14, 50.2
  vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //Context
RRÅ, V.kh., 14, 50.2
  vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //Context
RRÅ, V.kh., 14, 51.1
  kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /Context
RRÅ, V.kh., 14, 56.2
  ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //Context
RRÅ, V.kh., 14, 56.2
  ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //Context
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Context
RRÅ, V.kh., 14, 68.1
  sārite jārayettadvadanusāryeṇa jārayet /Context
RRÅ, V.kh., 14, 78.2
  ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //Context
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 100.1
  evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /Context
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Context
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Context
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Context
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Context
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Context
RRÅ, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 30.1
  ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /Context
RRÅ, V.kh., 15, 30.1
  ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /Context
RRÅ, V.kh., 15, 34.1
  ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /Context
RRÅ, V.kh., 15, 34.1
  ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /Context
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Context
RRÅ, V.kh., 15, 49.1
  caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /Context
RRÅ, V.kh., 15, 49.2
  evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //Context
RRÅ, V.kh., 15, 52.1
  evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /Context
RRÅ, V.kh., 15, 57.2
  cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet /Context
RRÅ, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Context
RRÅ, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Context
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Context
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Context
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 82.2
  tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //Context
RRÅ, V.kh., 15, 83.1
  evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /Context
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Context
RRÅ, V.kh., 15, 99.2
  ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //Context
RRÅ, V.kh., 15, 115.2
  dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //Context
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Context
RRÅ, V.kh., 15, 120.2
  evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //Context
RRÅ, V.kh., 15, 121.1
  tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /Context
RRÅ, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Context
RRÅ, V.kh., 16, 18.2
  ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //Context
RRÅ, V.kh., 16, 24.1
  evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /Context
RRÅ, V.kh., 16, 31.1
  evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /Context
RRÅ, V.kh., 16, 41.1
  mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /Context
RRÅ, V.kh., 16, 48.1
  cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /Context
RRÅ, V.kh., 16, 50.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Context
RRÅ, V.kh., 16, 59.1
  vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /Context
RRÅ, V.kh., 16, 59.2
  evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //Context
RRÅ, V.kh., 16, 66.1
  tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /Context
RRÅ, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Context
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Context
RRÅ, V.kh., 16, 72.2
  tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //Context
RRÅ, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Context
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 16, 114.2
  dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //Context
RRÅ, V.kh., 16, 115.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Context
RRÅ, V.kh., 16, 117.1
  evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /Context
RRÅ, V.kh., 16, 119.1
  jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /Context
RRÅ, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Context
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 7.2
  tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //Context
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Context
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Context
RRÅ, V.kh., 17, 54.1
  saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Context
RRÅ, V.kh., 18, 59.2
  punaśca melayettadvat sarvavajjārayettataḥ //Context
RRÅ, V.kh., 18, 60.1
  evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /Context
RRÅ, V.kh., 18, 70.1
  punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /Context
RRÅ, V.kh., 18, 72.1
  tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /Context
RRÅ, V.kh., 18, 75.2
  evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 18, 87.2
  cārayejjārayettadvat samāṃśaṃ cātha tasya vai //Context
RRÅ, V.kh., 18, 89.1
  drāvayejjārayettadvattāvadrasakasatvakam /Context
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Context
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Context
RRÅ, V.kh., 18, 104.1
  evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /Context
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Context
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Context
RRÅ, V.kh., 18, 116.1
  tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /Context
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Context
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Context
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Context
RRÅ, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Context
RRÅ, V.kh., 18, 152.2
  tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //Context
RRÅ, V.kh., 18, 158.2
  evaṃ caturguṇe jīrṇe pakvabīje tu pārade /Context
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Context
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Context
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Context
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Context
RRÅ, V.kh., 19, 73.2
  tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet //Context
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Context
RRÅ, V.kh., 19, 128.2
  ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //Context
RRÅ, V.kh., 19, 128.2
  ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //Context
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Context
RRÅ, V.kh., 2, 8.1
  ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /Context
RRÅ, V.kh., 2, 21.1
  evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /Context
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 2, 28.1
  samuddhṛtya punastadvat saptavārānmṛto bhavet /Context
RRÅ, V.kh., 2, 36.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Context
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Context
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Context
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Context
RRÅ, V.kh., 2, 44.3
  ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //Context
RRÅ, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Context
RRÅ, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Context
RRÅ, V.kh., 20, 7.0
  tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //Context
RRÅ, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Context
RRÅ, V.kh., 20, 54.2
  kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //Context
RRÅ, V.kh., 20, 57.2
  dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /Context
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 20, 67.1
  ityevaṃ saptadhā kuryāllepatāpaniṣecanam /Context
RRÅ, V.kh., 20, 67.1
  ityevaṃ saptadhā kuryāllepatāpaniṣecanam /Context
RRÅ, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 20, 82.3
  tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 82.3
  tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 84.1
  evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /Context
RRÅ, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Context
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Context
RRÅ, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Context
RRÅ, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Context
RRÅ, V.kh., 3, 34.1
  evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /Context
RRÅ, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Context
RRÅ, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Context
RRÅ, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Context
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Context
RRÅ, V.kh., 3, 47.3
  pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //Context
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Context
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Context
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Context
RRÅ, V.kh., 3, 85.1
  dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /Context
RRÅ, V.kh., 3, 100.1
  ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 3, 100.1
  ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 3, 106.1
  drāvite nāgavaṅge ca pacettadvadviśuddhaye /Context
RRÅ, V.kh., 3, 110.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //Context
RRÅ, V.kh., 3, 113.2
  piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 3, 117.3
  catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //Context
RRÅ, V.kh., 3, 120.2
  evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //Context
RRÅ, V.kh., 3, 121.1
  mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /Context
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Context
RRÅ, V.kh., 3, 126.2
  tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //Context
RRÅ, V.kh., 3, 127.2
  evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /Context
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Context
RRÅ, V.kh., 4, 13.2
  bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //Context
RRÅ, V.kh., 4, 28.1
  karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /Context
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Context
RRÅ, V.kh., 4, 40.2
  puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 4, 45.1
  evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /Context
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Context
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Context
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Context
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 84.2
  evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 88.2
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //Context
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Context
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Context
RRÅ, V.kh., 4, 100.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Context
RRÅ, V.kh., 4, 102.2
  dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 4, 114.1
  āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /Context
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 116.2
  ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //Context
RRÅ, V.kh., 4, 116.2
  ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //Context
RRÅ, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 149.2
  evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Context
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Context
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Context
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 5, 7.1
  evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /Context
RRÅ, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 5, 22.2
  trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Context
RRÅ, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Context
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Context
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 5, 31.2
  ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //Context
RRÅ, V.kh., 5, 33.2
  jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //Context
RRÅ, V.kh., 5, 38.1
  evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /Context
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Context
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Context
RRÅ, V.kh., 5, 42.2
  evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 5, 50.3
  evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //Context
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Context
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Context
RRÅ, V.kh., 6, 8.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Context
RRÅ, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Context
RRÅ, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Context
RRÅ, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Context
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Context
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Context
RRÅ, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 6, 31.1
  krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /Context
RRÅ, V.kh., 6, 36.1
  evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /Context
RRÅ, V.kh., 6, 48.2
  ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 48.2
  ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Context
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Context
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Context
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Context
RRÅ, V.kh., 6, 74.1
  evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /Context
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Context
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Context
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Context
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 6, 89.1
  evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /Context
RRÅ, V.kh., 6, 90.1
  triguṇaṃ vāhayedevaṃ rasarājasya pannagam /Context
RRÅ, V.kh., 6, 99.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 6, 101.2
  ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //Context
RRÅ, V.kh., 6, 101.2
  ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //Context
RRÅ, V.kh., 6, 111.2
  evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Context
RRÅ, V.kh., 6, 114.1
  ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /Context
RRÅ, V.kh., 6, 114.1
  ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /Context
RRÅ, V.kh., 6, 123.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Context
RRÅ, V.kh., 7, 23.1
  ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /Context
RRÅ, V.kh., 7, 23.1
  ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /Context
RRÅ, V.kh., 7, 24.2
  pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //Context
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Context
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Context
RRÅ, V.kh., 7, 27.2
  evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //Context
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Context
RRÅ, V.kh., 7, 38.2
  evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //Context
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Context
RRÅ, V.kh., 7, 46.2
  ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //Context
RRÅ, V.kh., 7, 46.2
  ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //Context
RRÅ, V.kh., 7, 52.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /Context
RRÅ, V.kh., 7, 67.2
  samena pūrvakalkena ruddhvā tadvatpuṭe pacet //Context
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Context
RRÅ, V.kh., 7, 70.1
  nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /Context
RRÅ, V.kh., 7, 73.4
  ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 7, 73.4
  ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //Context
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Context
RRÅ, V.kh., 7, 81.1
  tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /Context
RRÅ, V.kh., 7, 87.1
  pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /Context
RRÅ, V.kh., 7, 87.2
  ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //Context
RRÅ, V.kh., 7, 87.2
  ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //Context
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Context
RRÅ, V.kh., 7, 99.1
  punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 7, 103.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 7, 105.2
  evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //Context
RRÅ, V.kh., 7, 107.1
  ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /Context
RRÅ, V.kh., 7, 107.1
  ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /Context
RRÅ, V.kh., 7, 107.2
  tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //Context
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 7, 125.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 8, 3.2
  pacettasmātsamuddhṛtya punastadvacca mardayet //Context
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Context
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Context
RRÅ, V.kh., 8, 14.1
  evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /Context
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 37.1
  evaṃ punaḥ punas tāpyam ekaviṃśativārakam /Context
RRÅ, V.kh., 8, 40.2
  vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Context
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Context
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Context
RRÅ, V.kh., 8, 53.1
  pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /Context
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 61.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Context
RRÅ, V.kh., 8, 84.2
  punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //Context
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Context
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Context
RRÅ, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 8, 94.2
  ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //Context
RRÅ, V.kh., 8, 94.2
  ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //Context
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Context
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Context
RRÅ, V.kh., 8, 104.1
  ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /Context
RRÅ, V.kh., 8, 104.1
  ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /Context
RRÅ, V.kh., 8, 110.2
  ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //Context
RRÅ, V.kh., 8, 110.2
  ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //Context
RRÅ, V.kh., 8, 123.1
  ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /Context
RRÅ, V.kh., 8, 123.1
  ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /Context
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Context
RRÅ, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Context
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Context
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Context
RRÅ, V.kh., 9, 18.2
  liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //Context
RRÅ, V.kh., 9, 19.1
  hemnā milati tadvajram ityevaṃ melayetpunaḥ /Context
RRÅ, V.kh., 9, 19.1
  hemnā milati tadvajram ityevaṃ melayetpunaḥ /Context
RRÅ, V.kh., 9, 24.2
  evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet //Context
RRÅ, V.kh., 9, 31.2
  caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //Context
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 9, 44.1
  haṃsapādyā dravairevaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 9, 44.2
  pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 49.1
  ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /Context
RRÅ, V.kh., 9, 49.1
  ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /Context
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Context
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Context
RRÅ, V.kh., 9, 58.2
  ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //Context
RRÅ, V.kh., 9, 58.2
  ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //Context
RRÅ, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Context
RRÅ, V.kh., 9, 81.2
  ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Context
RRÅ, V.kh., 9, 83.2
  devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //Context
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Context
RRÅ, V.kh., 9, 85.1
  pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /Context
RRÅ, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Context
RRÅ, V.kh., 9, 99.1
  mardayedamlavargeṇa tadvadruddhvā puṭe pacet /Context
RRÅ, V.kh., 9, 99.2
  evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //Context
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Context
RRÅ, V.kh., 9, 103.2
  ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //Context
RRÅ, V.kh., 9, 103.2
  ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //Context
RRÅ, V.kh., 9, 111.1
  mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /Context
RRÅ, V.kh., 9, 113.1
  sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /Context
RRÅ, V.kh., 9, 128.2
  ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //Context
RRÅ, V.kh., 9, 128.2
  ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //Context
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Context
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Context
RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //Context
RRS, 10, 11.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Context
RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Context
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RRS, 10, 27.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
RRS, 10, 28.2
  golamūṣeti sā proktā satvaradravarodhinī //Context
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 10, 55.0
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Context
RRS, 10, 76.2
  tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam //Context
RRS, 10, 88.3
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RRS, 11, 7.1
  niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /Context
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Context
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Context
RRS, 11, 35.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Context
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Context
RRS, 11, 59.2
  ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /Context
RRS, 11, 63.3
  mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //Context
RRS, 11, 66.1
  suśodhito rasaḥ samyagāroṭa iti kathyate /Context
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Context
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Context
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Context
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Context
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Context
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Context
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Context
RRS, 2, 21.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Context
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Context
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Context
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Context
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RRS, 2, 60.3
  śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //Context
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Context
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Context
RRS, 2, 133.2
  sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //Context
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Context
RRS, 2, 153.3
  evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //Context
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Context
RRS, 3, 6.1
  evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /Context
RRS, 3, 9.1
  evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RRS, 3, 20.2
  tasmād balivasetyukto gandhako 'timanoharaḥ //Context
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Context
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Context
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RRS, 3, 63.0
  phaṭakī phullikā ceti dvitīyā parikīrtitā //Context
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Context
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RRS, 3, 127.1
  modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /Context
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 3, 159.1
  iti karavālabhairavaḥ /Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RRS, 5, 24.2
  tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //Context
RRS, 5, 33.2
  itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Context
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Context
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RRS, 5, 77.2
  chedane cātiparuṣaṃ hṛnnālamiti kathyate //Context
RRS, 5, 83.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Context
RRS, 5, 109.2
  pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //Context
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Context
RRS, 5, 117.2
  catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Context
RRS, 5, 128.3
  ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //Context
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Context
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Context
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Context
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Context
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Context
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Context
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Context
RRS, 5, 184.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 5, 237.2
  evaṃ kandukayantreṇa sarvatailānyupāharet //Context
RRS, 7, 6.2
  bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //Context
RRS, 7, 20.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Context
RRS, 7, 36.2
  hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Context
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Context
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Context
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RRS, 8, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Context
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Context
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Context
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Context
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Context
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Context
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Context
RRS, 8, 89.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Context
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Context
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Context
RRS, 9, 37.0
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //Context
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Context
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Context
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Context
RSK, 1, 16.1
  evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /Context
RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Context
RSK, 1, 41.1
  pārado bhasmatām itthaṃ puṭenaikena gacchati /Context
RSK, 2, 17.2
  dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //Context
RSK, 2, 22.2
  catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam //Context
RSK, 2, 25.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /Context
RSK, 2, 29.1
  puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /Context
RSK, 2, 37.2
  cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //Context
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Context
ŚdhSaṃh, 2, 11, 3.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Context
ŚdhSaṃh, 2, 11, 6.2
  triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa //Context
ŚdhSaṃh, 2, 11, 9.2
  evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //Context
ŚdhSaṃh, 2, 11, 12.2
  vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //Context
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Context
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 19.1
  evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /Context
ŚdhSaṃh, 2, 11, 23.1
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate /Context
ŚdhSaṃh, 2, 11, 26.2
  evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //Context
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Context
ŚdhSaṃh, 2, 11, 40.1
  punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /Context
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Context
ŚdhSaṃh, 2, 11, 44.2
  mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //Context
ŚdhSaṃh, 2, 11, 45.2
  puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 47.1
  evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /Context
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Context
ŚdhSaṃh, 2, 11, 51.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Context
ŚdhSaṃh, 2, 11, 52.1
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /Context
ŚdhSaṃh, 2, 11, 54.1
  rasakaśceti vijñeyā ete saptopadhātavaḥ /Context
ŚdhSaṃh, 2, 11, 61.1
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /Context
ŚdhSaṃh, 2, 11, 63.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Context
ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Context
ŚdhSaṃh, 2, 11, 71.2
  evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //Context
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Context
ŚdhSaṃh, 2, 11, 80.2
  punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Context
ŚdhSaṃh, 2, 11, 83.1
  evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet /Context
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 87.2
  puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //Context
ŚdhSaṃh, 2, 11, 97.1
  evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /Context
ŚdhSaṃh, 2, 11, 104.2
  iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //Context
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Context
ŚdhSaṃh, 2, 12, 6.1
  tathā citrakajaiḥ kvāthairmardayedekavāsaram /Context
ŚdhSaṃh, 2, 12, 6.2
  kākamācīrasais tadvad dinamekaṃ ca mardayet //Context
ŚdhSaṃh, 2, 12, 7.1
  triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /Context
ŚdhSaṃh, 2, 12, 9.2
  etai rasasamais tadvatsūto mardyastuṣāmbunā //Context
ŚdhSaṃh, 2, 12, 12.2
  evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //Context
ŚdhSaṃh, 2, 12, 15.1
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /Context
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Context
ŚdhSaṃh, 2, 12, 20.1
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /Context
ŚdhSaṃh, 2, 12, 28.2
  evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //Context
ŚdhSaṃh, 2, 12, 33.2
  evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ //Context
ŚdhSaṃh, 2, 12, 61.1
  tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /Context
ŚdhSaṃh, 2, 12, 76.2
  dadyāttathā jvare dhānyaguḍūcīkvāthamāharet //Context
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Context
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Context
ŚdhSaṃh, 2, 12, 126.2
  tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //Context
ŚdhSaṃh, 2, 12, 147.1
  kusumākara ityeṣa vasantapadapūrvakaḥ /Context
ŚdhSaṃh, 2, 12, 159.2
  svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //Context
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Context
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Context
ŚdhSaṃh, 2, 12, 243.2
  kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //Context
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Context