References

RCint, 3, 15.1
  nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /Context
RCint, 3, 90.1
  ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /Context
RCint, 3, 225.1
  niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 8, 191.2
  amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam //Context
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Context