References

RArṇ, 1, 6.1
  sūcitā sarvatantreṣu yā punarna prakāśitā /Context
RArṇ, 1, 15.1
  kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /Context
RArṇ, 10, 48.1
  vāsakena vibhītena mardayet pātayet punaḥ /Context
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Context
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Context
RArṇ, 11, 61.2
  bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /Context
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Context
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Context
RArṇ, 11, 96.2
  tribhāgasāritaṃ kṛtvā punastatraiva jārayet //Context
RArṇ, 11, 97.1
  jāritaḥ sāritaścaiva punarjāritasāritaḥ /Context
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Context
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Context
RArṇ, 11, 131.2
  yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ //Context
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Context
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Context
RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Context
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Context
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Context
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Context
RArṇ, 12, 118.1
  kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /Context
RArṇ, 12, 130.2
  kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //Context
RArṇ, 12, 130.2
  kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //Context
RArṇ, 12, 247.1
  yojanānāṃ śataṃ gatvā punareva nivartate /Context
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Context
RArṇ, 14, 44.1
  jārayitvā rasaṃ taddhi punastenaiva jārayet /Context
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Context
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Context
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Context
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Context
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Context
RArṇ, 14, 170.1
  oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /Context
RArṇ, 14, 170.1
  oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /Context
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Context
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Context
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Context
RArṇ, 15, 87.3
  jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //Context
RArṇ, 15, 88.1
  truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /Context
RArṇ, 15, 88.1
  truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /Context
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Context
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Context
RArṇ, 16, 8.2
  drutapāde tato deyaṃ drāvayitvā punardravet //Context
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Context
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Context
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Context
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Context
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Context
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Context
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Context
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Context
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Context
RArṇ, 17, 144.1
  tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /Context
RArṇ, 17, 145.2
  karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //Context
RArṇ, 17, 145.2
  karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //Context
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Context
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Context
RArṇ, 17, 157.3
  uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //Context
RArṇ, 17, 161.1
  punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Context
RArṇ, 7, 124.2
  punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //Context
RArṇ, 7, 130.1
  punarlepaṃ tato dadyāt paricchinnārasena tu /Context
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Context
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Context
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Context
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Context
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Context
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Context