Fundstellen

RRÅ, V.kh., 10, 25.2
  samena jārayetsūtaṃ dviguṇena tu sārayet //Kontext
RRÅ, V.kh., 10, 26.2
  sāritaṃ krāmaṇenaiva vedhakāle niyojayet //Kontext
RRÅ, V.kh., 12, 14.1
  tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /Kontext
RRÅ, V.kh., 12, 14.2
  sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //Kontext
RRÅ, V.kh., 12, 15.1
  jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /Kontext
RRÅ, V.kh., 12, 67.1
  ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 12, 67.1
  ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 12, 68.2
  yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 13, 104.2
  dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //Kontext
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Kontext
RRÅ, V.kh., 14, 21.1
  jāritaṃ siddhabījena sārayettannigadyate /Kontext
RRÅ, V.kh., 14, 36.2
  tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //Kontext
RRÅ, V.kh., 14, 41.1
  tridhātha pakvabījaṃ tu sārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 67.2
  pūrvavatkramayogena sattvabījena sārayet //Kontext
RRÅ, V.kh., 14, 68.1
  sārite jārayettadvadanusāryeṇa jārayet /Kontext
RRÅ, V.kh., 14, 75.2
  anenaiva tu bījena sārayejjārayetpunaḥ //Kontext
RRÅ, V.kh., 14, 80.1
  yāvacchataguṇaṃ yatnādanenaiva tu sārayet /Kontext
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Kontext
RRÅ, V.kh., 14, 85.1
  sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 14, 87.1
  sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /Kontext
RRÅ, V.kh., 14, 87.2
  sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 14, 87.2
  sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 14, 88.1
  saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /Kontext
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 99.2
  pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Kontext
RRÅ, V.kh., 15, 57.1
  catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet /Kontext
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Kontext
RRÅ, V.kh., 15, 69.2
  sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan //Kontext
RRÅ, V.kh., 15, 70.1
  jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /Kontext
RRÅ, V.kh., 15, 70.1
  jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /Kontext
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 15, 92.2
  pratisāraṇakaṃ kuryājjārayeccātha sārayet //Kontext
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Kontext
RRÅ, V.kh., 15, 126.2
  tatastu pakvabījena sārayejjārayettridhā //Kontext
RRÅ, V.kh., 16, 32.2
  garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet //Kontext
RRÅ, V.kh., 16, 34.2
  tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet //Kontext
RRÅ, V.kh., 16, 35.2
  tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //Kontext
RRÅ, V.kh., 16, 41.2
  tulyena kāṃjikenaiva sārayeccātha tena vai /Kontext
RRÅ, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 83.1
  tadrasaṃ pakvabījena sārayetpūrvavattridhā /Kontext
RRÅ, V.kh., 16, 119.2
  sārayet pakvabījena pūrvavajjārayet kramāt //Kontext
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 64.1
  mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 18, 66.2
  atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 66.2
  atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 69.2
  sārayet pakvabījena tridhā taṃ jārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 70.1
  punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 18, 72.1
  tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /Kontext
RRÅ, V.kh., 18, 76.2
  tridhātha pakvabījena sārayet pūrvavat kramāt //Kontext
RRÅ, V.kh., 18, 79.2
  jāryāḥ samā yathāpūrvaṃ tārabījena sārayet /Kontext
RRÅ, V.kh., 18, 81.1
  sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /Kontext
RRÅ, V.kh., 18, 83.2
  kuryāt caturguṇā yāvat tārabījena sārayet //Kontext
RRÅ, V.kh., 18, 85.2
  tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //Kontext
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Kontext
RRÅ, V.kh., 18, 114.2
  jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 18, 149.1
  rasabījena cānyena tridhā sāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 152.1
  anena kramayogena samaṃ bījaṃ tu sārayet /Kontext
RRÅ, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 20, 138.2
  rañjito gandharāgeṇa samahemnā ca sārayet /Kontext
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Kontext
RRÅ, V.kh., 7, 57.2
  tataḥ śuddhasuvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 88.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 100.2
  suvarṇena samāvartya sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 123.1
  sārayecca tridhā hema candrārkaṃ vedhayettataḥ /Kontext
RRÅ, V.kh., 8, 37.2
  dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //Kontext
RRÅ, V.kh., 8, 44.1
  jāraṇena tridhā sāryaṃ drute śulbe niyojayet /Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 8, 70.1
  rajatena samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 9, 67.2
  ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Kontext
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Kontext