Fundstellen

RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Kontext
RHT, 16, 25.2
  punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //Kontext
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Kontext
RHT, 16, 29.1
  tasmād dravyavidhāyī sūto bījena sārito laghunā /Kontext
RHT, 16, 29.2
  samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //Kontext
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Kontext
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Kontext
RHT, 16, 31.1
  śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca /Kontext
RHT, 16, 32.1
  anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /Kontext
RHT, 16, 35.1
  anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam /Kontext
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Kontext
RHT, 18, 39.1
  samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /Kontext
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Kontext
RHT, 18, 74.1
  evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /Kontext
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Kontext
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Kontext
RHT, 5, 44.1
  piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /Kontext