References

RMañj, 1, 22.1
  iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /Context
RMañj, 1, 23.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //Context
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Context
RMañj, 2, 4.1
  rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet /Context
RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Context
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Context
RMañj, 3, 45.2
  svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //Context
RMañj, 3, 70.2
  cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //Context
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Context
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Context
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Context
RMañj, 5, 52.2
  dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //Context
RMañj, 5, 54.2
  rajastadvastragalitaṃ nīre tarati haṃsavat //Context
RMañj, 5, 56.1
  dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /Context
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Context
RMañj, 6, 22.1
  markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /Context
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Context
RMañj, 6, 29.2
  bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //Context
RMañj, 6, 54.1
  sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /Context
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Context
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Context
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Context
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Context
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Context
RMañj, 6, 175.1
  paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /Context
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Context
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Context
RMañj, 6, 218.1
  kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Context
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Context
RMañj, 6, 247.1
  ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /Context
RMañj, 6, 248.1
  paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /Context
RMañj, 6, 263.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
RMañj, 6, 265.2
  cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //Context
RMañj, 6, 293.2
  pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //Context
RMañj, 6, 293.2
  pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RMañj, 6, 315.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /Context
RMañj, 6, 338.0
  pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //Context