References

RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Context
RArṇ, 4, 41.1
  pattralepe tathā raṅge dvaṃdvamelāpake tathā /Context
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Context
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Context
RCint, 3, 135.0
  ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //Context
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Context
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Context
RHT, 12, 12.1
  kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /Context
RRÅ, V.kh., 10, 28.1
  cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /Context
RRÅ, V.kh., 10, 43.1
  dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam /Context
RRÅ, V.kh., 13, 81.2
  dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam //Context
RRÅ, V.kh., 14, 54.1
  dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet /Context
RRÅ, V.kh., 14, 97.2
  dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //Context
RRÅ, V.kh., 14, 103.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /Context
RRÅ, V.kh., 16, 81.2
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Context
RRÅ, V.kh., 18, 10.2
  ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam //Context
RRÅ, V.kh., 18, 100.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Context
RRÅ, V.kh., 18, 146.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Context
RRÅ, V.kh., 3, 25.1
  mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /Context
RRÅ, V.kh., 8, 59.2
  vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //Context
RRÅ, V.kh., 9, 5.3
  piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //Context