Fundstellen

RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Kontext
RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Kontext
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Kontext
RKDh, 1, 1, 60.2
  cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /Kontext
RKDh, 1, 1, 62.1
  tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /Kontext
RKDh, 1, 1, 71.5
  sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā yā nimnatākāravistarā /Kontext