References

ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context
ŚdhSaṃh, 2, 11, 65.2
  mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //Context
ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Context
ŚdhSaṃh, 2, 12, 1.1
  pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /Context
ŚdhSaṃh, 2, 12, 43.2
  nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //Context
ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Context
ŚdhSaṃh, 2, 12, 86.1
  lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /Context
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Context
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Context
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Context
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Context
ŚdhSaṃh, 2, 12, 148.1
  sitācandanasaṃyuktaś cāmlapittādirogajit /Context
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Context
ŚdhSaṃh, 2, 12, 159.1
  anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /Context
ŚdhSaṃh, 2, 12, 162.1
  svayamagniraso nāmnā kṣayakāsanikṛntanaḥ /Context
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Context
ŚdhSaṃh, 2, 12, 174.2
  rasastrivikramo nāmnā māsaikenāśmarīpraṇut //Context
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Context
ŚdhSaṃh, 2, 12, 183.2
  rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //Context
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Context
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Context
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Context
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Context
ŚdhSaṃh, 2, 12, 217.2
  paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Context
ŚdhSaṃh, 2, 12, 285.2
  māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //Context
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Context