Fundstellen

RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 10, 25.1
  garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /Kontext
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Kontext
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Kontext
RRÅ, V.kh., 12, 34.1
  naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /Kontext
RRÅ, V.kh., 12, 64.1
  pūrvavat pakvabījena sāraṇādi yathākramam /Kontext
RRÅ, V.kh., 12, 66.1
  sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 12, 83.2
  sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //Kontext
RRÅ, V.kh., 14, 26.1
  anena siddhabījena pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Kontext
RRÅ, V.kh., 15, 34.2
  sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //Kontext
RRÅ, V.kh., 15, 78.1
  sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 15, 121.2
  sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //Kontext
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Kontext
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÅ, V.kh., 18, 64.1
  mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Kontext
RRÅ, V.kh., 18, 115.1
  vajrabījena tulyena prathamā sāraṇā bhavet /Kontext
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Kontext
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Kontext
RRÅ, V.kh., 18, 121.1
  kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /Kontext
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Kontext
RRÅ, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Kontext
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÅ, V.kh., 3, 25.2
  saiva chidrānvitā madhyagambhīrā sāraṇocitā //Kontext
RRÅ, V.kh., 7, 57.2
  tataḥ śuddhasuvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 88.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 100.2
  suvarṇena samāvartya sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 8, 70.1
  rajatena samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 25.1
  svarṇena tu samāvartya sāraṇātrayayogataḥ /Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 9, 67.2
  ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //Kontext