References

ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Context
ÅK, 1, 25, 107.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //Context
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 17, 7.2
  rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 17, 8.3
  rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 17, 10.2
  karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Context
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Context
RCūM, 4, 108.1
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /Context
RHT, 17, 3.2
  krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //Context
RHT, 17, 5.2
  krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //Context
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Context
RPSudh, 1, 145.1
  śītībhūte tamuttārya lepavedhaśca kathyate /Context
RRÅ, V.kh., 10, 49.3
  krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //Context
RRÅ, V.kh., 10, 51.0
  piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RRS, 8, 91.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam //Context