Fundstellen

RArṇ, 4, 53.2
  chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /Kontext
RCint, 3, 174.0
  tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //Kontext
RKDh, 1, 2, 18.2
  chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //Kontext
RRĂ…, V.kh., 19, 18.2
  tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //Kontext