References

ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Context
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Context
RArṇ, 12, 63.1
  bhastrāphūtkārayuktena dhāmyamānena naśyati /Context
RArṇ, 4, 57.3
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Context
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Context
RCint, 8, 126.2
  kuśalādhmāpitabhastrānavaratamuktena pavanena //Context
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Context
RCūM, 14, 110.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Context
RCūM, 16, 66.2
  jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //Context
RCūM, 3, 7.1
  bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /Context
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Context
RCūM, 5, 12.1
  tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /Context
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Context
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Context
RHT, 10, 4.1
  bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /Context
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Context
RKDh, 1, 1, 19.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /Context
RPSudh, 1, 95.1
  bhastrikādvitayenaiva yāvadabhrakaśeṣakam /Context
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Context
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Context
RPSudh, 2, 40.2
  ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //Context
RPSudh, 5, 41.1
  paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /Context
RPSudh, 5, 59.2
  dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //Context
RRÅ, V.kh., 1, 62.2
  bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //Context
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Context
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Context
RRS, 5, 122.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Context
RRS, 7, 6.2
  bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //Context
RRS, 9, 86.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //Context