Fundstellen

RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Kontext
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Kontext
RMañj, 2, 19.2
  pācito vālukāyantre raktaṃ bhasma prajāyate //Kontext
RMañj, 2, 22.1
  pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /Kontext
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Kontext
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Kontext
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Kontext
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Kontext
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Kontext
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Kontext
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Kontext
RMañj, 5, 6.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 7.2
  luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 22.2
  dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //Kontext
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Kontext
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Kontext
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Kontext
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Kontext
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Kontext
RMañj, 6, 28.1
  rasasya bhasmanā hema pādāṃśena prakalpayet /Kontext
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Kontext
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Kontext
RMañj, 6, 116.2
  tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //Kontext
RMañj, 6, 165.3
  phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //Kontext
RMañj, 6, 172.2
  andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //Kontext
RMañj, 6, 217.1
  bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /Kontext
RMañj, 6, 217.1
  bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /Kontext
RMañj, 6, 260.2
  tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //Kontext
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Kontext
RMañj, 6, 279.1
  bhasma kuryādrasendrasya navārkakiraṇopamam /Kontext
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Kontext
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Kontext