References

RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Context
RArṇ, 11, 205.2
  capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //Context
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Context
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Context
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Context
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Context
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Context
RArṇ, 12, 304.1
  athavā taṃ rasaṃ hemnā hemabhasma tato balī /Context
RArṇ, 12, 340.1
  kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /Context
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Context
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Context
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Context
RArṇ, 14, 56.1
  vajrabhasma tathā sūtaṃ kāñcanena samanvitam /Context
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Context
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Context
RArṇ, 14, 80.2
  tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Context
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Context
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Context
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Context
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Context
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Context
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Context
RArṇ, 14, 106.2
  bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //Context
RArṇ, 14, 117.1
  sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /Context
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Context
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Context
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Context
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Context
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Context
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Context
RArṇ, 15, 13.1
  tārasya jāyate bhasma viśuddhasphaṭikākṛti /Context
RArṇ, 15, 13.2
  tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //Context
RArṇ, 15, 18.2
  śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /Context
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Context
RArṇ, 15, 19.1
  tadbhasma rasarāje tu punarhemnā ca melayet /Context
RArṇ, 15, 23.2
  ekatra mardayet tāvad yāvadbhasma tu jāyate //Context
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Context
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Context
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Context
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Context
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Context
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Context
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 17, 121.1
  khoṭasya bhāgamekaṃ tu rasahemasamanvitam /Context
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Context
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Context
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Context