Fundstellen

RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Kontext
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Kontext
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Kontext
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RCūM, 12, 34.2
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Kontext
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 14, 14.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Kontext
RCūM, 14, 16.1
  luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /Kontext
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Kontext
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Kontext
RCūM, 14, 46.1
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /Kontext
RCūM, 14, 49.1
  niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /Kontext
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 106.2
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Kontext
RCūM, 14, 108.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 116.1
  kālalohena kāntena bhasmaitatparikalpayet /Kontext
RCūM, 14, 116.2
  anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //Kontext
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Kontext
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Kontext
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Kontext
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Kontext
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 140.1
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam /Kontext
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Kontext
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Kontext
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Kontext
RCūM, 14, 155.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //Kontext
RCūM, 14, 167.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Kontext
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Kontext
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Kontext
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Kontext
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Kontext
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 45.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Kontext
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Kontext
RCūM, 4, 67.2
  dviniṣkapramite tasmin pūrvaproktena bhasmanā //Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RCūM, 5, 155.2
  tad bālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
RCūM, 5, 157.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
RCūM, 9, 10.2
  drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //Kontext