References

ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Context
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Context
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Context
RArṇ, 5, 1.2
  niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Context
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Context
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Context
RCūM, 15, 54.1
  bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Context
RPSudh, 1, 23.2
  pātanaṃ rodhanaṃ samyak niyāmanasudīpane //Context
RPSudh, 1, 65.1
  ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /Context
RRÅ, V.kh., 11, 2.2
  nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //Context
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context