Fundstellen

ÅK, 1, 25, 18.2
  sā dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
ÅK, 1, 25, 22.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
BhPr, 2, 3, 10.1
  śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ /Kontext
BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Kontext
BhPr, 2, 3, 49.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ /Kontext
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Kontext
BhPr, 2, 3, 123.1
  tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca /Kontext
BhPr, 2, 3, 131.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Kontext
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
BhPr, 2, 3, 180.2
  dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /Kontext
BhPr, 2, 3, 187.2
  aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //Kontext
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Kontext
BhPr, 2, 3, 251.2
  raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //Kontext
RAdhy, 1, 352.1
  nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /Kontext
RAdhy, 1, 448.2
  satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //Kontext
RAdhy, 1, 476.2
  aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //Kontext
RArṇ, 11, 5.1
  yāvaddināni vahnistho jāryate dhāryate rasaḥ /Kontext
RArṇ, 12, 200.2
  trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Kontext
RArṇ, 12, 329.2
  pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //Kontext
RArṇ, 12, 331.2
  dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 12, 345.2
  vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Kontext
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Kontext
RArṇ, 14, 20.1
  mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /Kontext
RArṇ, 14, 54.1
  golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /Kontext
RArṇ, 14, 169.2
  ātape dhārayitvā tu adhaḥ kuryādathānalam //Kontext
RArṇ, 15, 49.2
  guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //Kontext
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Kontext
RArṇ, 7, 129.3
  lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //Kontext
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Kontext
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //Kontext
RCint, 3, 44.2
  yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //Kontext
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Kontext
RCint, 5, 15.1
  tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /Kontext
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Kontext
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Kontext
RCint, 7, 23.1
  raktasarṣapatailena lipte vāsasi dhārayet /Kontext
RCint, 7, 107.1
  śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /Kontext
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Kontext
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Kontext
RCint, 8, 130.2
  nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.1
  sāritastena sūtendro vadane vidhṛto nṛṇām /Kontext
RHT, 14, 12.1
  mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RMañj, 3, 14.0
  tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //Kontext
RMañj, 3, 14.0
  tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //Kontext
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Kontext
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Kontext
RMañj, 5, 60.2
  dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //Kontext
RMañj, 6, 22.2
  dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Kontext
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Kontext
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Kontext
RPSudh, 1, 63.2
  nirvāte nirjane deśe dhārayed divasatrayam //Kontext
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Kontext
RPSudh, 2, 17.2
  dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /Kontext
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Kontext
RPSudh, 2, 107.2
  karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /Kontext
RPSudh, 4, 18.4
  mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Kontext
RRÅ, V.kh., 11, 4.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Kontext
RRÅ, V.kh., 12, 11.2
  taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //Kontext
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Kontext
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Kontext
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Kontext
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Kontext
RRÅ, V.kh., 19, 20.1
  sūryakāntenāpareṇa chāditaṃ gharmadhāritam /Kontext
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Kontext
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Kontext
RRÅ, V.kh., 3, 53.2
  dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //Kontext
RRÅ, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Kontext
RRÅ, V.kh., 4, 60.3
  sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //Kontext
RRÅ, V.kh., 4, 97.2
  saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 29.2
  tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 11, 122.2
  sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //Kontext
RRS, 11, 123.2
  parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Kontext
RRS, 8, 21.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
RSK, 1, 2.1
  skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 95.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Kontext
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Kontext
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Kontext
ŚdhSaṃh, 2, 11, 102.2
  vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //Kontext
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Kontext
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Kontext
ŚdhSaṃh, 2, 12, 90.2
  paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet //Kontext
ŚdhSaṃh, 2, 12, 91.2
  lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //Kontext
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 102.2
  garte hastonmite dhṛtvā puṭedgajapuṭena ca //Kontext
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Kontext
ŚdhSaṃh, 2, 12, 219.1
  ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 246.1
  pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /Kontext
ŚdhSaṃh, 2, 12, 261.1
  vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte /Kontext
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Kontext