Fundstellen

RMañj, 1, 3.3
  śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /Kontext
RMañj, 1, 14.2
  etāni rasanāmāni tathānyāni śive yathā //Kontext
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Kontext
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Kontext
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Kontext
RMañj, 4, 3.1
  hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /Kontext
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Kontext
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Kontext
RMañj, 6, 56.2
  rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Kontext
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 186.2
  mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //Kontext
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Kontext
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Kontext
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Kontext
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Kontext
RMañj, 6, 222.2
  eṣā indravaṭī nāmnā madhumehapraśāntaye //Kontext
RMañj, 6, 234.1
  rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /Kontext
RMañj, 6, 266.2
  ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ //Kontext
RMañj, 6, 270.3
  niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //Kontext
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Kontext
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Kontext
RMañj, 6, 324.1
  raso nityodito nāmnā gudodbhavakulāntakaḥ /Kontext
RMañj, 6, 334.2
  evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet //Kontext