References

RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Context
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Context
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Context
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Context
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Context
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Context
RCūM, 11, 105.2
  śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //Context
RCūM, 11, 107.1
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Context
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Context
RCūM, 14, 18.1
  śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /Context
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Context
RCūM, 14, 80.2
  kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Context
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Context
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Context
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Context
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 16, 39.1
  jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /Context
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Context
RCūM, 3, 22.1
  karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /Context
RCūM, 3, 23.2
  kacolī grāhikā ceti nāmānyekārthakāni hi //Context
RCūM, 3, 32.2
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //Context
RCūM, 4, 31.2
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Context
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Context
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Context
RCūM, 4, 75.3
  viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ //Context
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Context
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Context
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Context
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Context
RCūM, 5, 126.2
  mūṣā sā muśalākhyā syāccakrībaddharase hitā //Context
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Context
RCūM, 5, 160.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //Context
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RCūM, 5, 163.2
  giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ //Context