Fundstellen

RājNigh, 13, 5.2
  tathākhuprastaraś caiva śaravedamitāhvayāḥ /Kontext
RājNigh, 13, 10.2
  āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //Kontext
RājNigh, 13, 21.2
  kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam //Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 48.2
  nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //Kontext
RājNigh, 13, 60.2
  saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam //Kontext
RājNigh, 13, 65.2
  piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam //Kontext
RājNigh, 13, 77.2
  śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam //Kontext
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Kontext
RājNigh, 13, 94.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam //Kontext
RājNigh, 13, 96.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
RājNigh, 13, 101.3
  mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam //Kontext
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Kontext
RājNigh, 13, 134.1
  karpūranāmabhiś cādāv ante ca maṇivācakaḥ /Kontext
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Kontext
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Kontext
RājNigh, 13, 141.2
  ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //Kontext
RājNigh, 13, 185.2
  svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //Kontext
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Kontext
RājNigh, 13, 203.2
  dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //Kontext
RājNigh, 13, 212.2
  āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //Kontext
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Kontext
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Kontext