Fundstellen

RHT, 10, 2.1
  nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Kontext
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Kontext
RHT, 3, 29.1
  no previewKontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RHT, 5, 14.2
  hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ //Kontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RHT, 9, 6.2
  kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //Kontext