References

RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Context
RRÅ, R.kh., 2, 29.1
  devadālīṃ harikrāntāmāranālena peṣayet /Context
RRÅ, V.kh., 11, 5.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Context
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Context
RRÅ, V.kh., 11, 21.2
  bhūpāṭalī devadālī nirguṇḍī girikarṇikā //Context
RRÅ, V.kh., 11, 32.1
  kṣīrakando jayā kanyā vijayā girikarṇikā /Context
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Context
RRÅ, V.kh., 2, 18.1
  kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /Context
RRÅ, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Context
RRÅ, V.kh., 3, 8.2
  viṣṇukrāntā kāravallī vākucī sinduvārikā //Context
RRÅ, V.kh., 3, 45.1
  viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /Context
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Context