References

RMañj, 3, 20.2
  vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Context
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Context
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Context
RMañj, 4, 24.2
  tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //Context
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Context
RMañj, 5, 41.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Context
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Context
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Context