References

BhPr, 2, 3, 75.2
  piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //Context
BhPr, 2, 3, 84.1
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /Context
RAdhy, 1, 17.2
  viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //Context
RAdhy, 1, 27.1
  mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /Context
RAdhy, 1, 244.2
  ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //Context
RAdhy, 1, 302.1
  nistejasastṛtīye turye tryasrāśca vartulāḥ /Context
RAdhy, 1, 304.2
  turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ //Context
RAdhy, 1, 344.1
  pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /Context
RAdhy, 1, 344.1
  pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /Context
RAdhy, 1, 416.2
  tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //Context
RAdhy, 1, 426.1
  vikhyātā yuktayastisraścaturthī nopapadyate /Context
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RArṇ, 11, 51.1
  pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /Context
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Context
RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Context
RArṇ, 11, 198.2
  caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /Context
RArṇ, 12, 31.2
  caturthe caiva saptāhe koṭivedhī mahārasaḥ //Context
RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Context
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Context
RArṇ, 14, 10.2
  daśaguṇena sūtena caturthī saṃkalī bhavet //Context
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Context
RArṇ, 17, 47.1
  rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam /Context
RArṇ, 17, 97.1
  guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /Context
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Context
RArṇ, 7, 99.2
  trividhaṃ jāyate hema caturthaṃ nopalabhyate //Context
RCint, 2, 26.1
  sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /Context
RCint, 2, 26.2
  rakteṣṭikārajobhistadupari sūtasya turyāṃśam //Context
RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RCint, 3, 111.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Context
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Context
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RCint, 7, 30.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RCint, 7, 33.1
  vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /Context
RCint, 7, 38.2
  vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi //Context
RCint, 7, 55.2
  vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam //Context
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Context
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Context
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Context
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Context
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Context
RCūM, 15, 57.2
  caturthādhyāyanirdiṣṭaprakāreṇa rase khalu //Context
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Context
RMañj, 3, 20.2
  vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Context
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Context
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Context
RMañj, 4, 24.2
  tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //Context
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Context
RMañj, 5, 41.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Context
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Context
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Context
RPSudh, 1, 89.2
  caturthenātha bhāgena grāsa evaṃ pradīyate //Context
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Context
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Context
RPSudh, 7, 39.1
  abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /Context
RRÅ, R.kh., 7, 52.2
  tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam //Context
RRÅ, V.kh., 14, 16.1
  caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /Context
RRÅ, V.kh., 14, 96.2
  caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //Context
RRÅ, V.kh., 19, 47.2
  caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //Context
RRÅ, V.kh., 9, 54.2
  caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //Context
RRS, 8, 9.1
  caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /Context
RSK, 1, 17.1
  pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /Context
RSK, 2, 27.2
  kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet //Context
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Context
ŚdhSaṃh, 2, 11, 41.1
  kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /Context
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Context
ŚdhSaṃh, 2, 12, 88.2
  tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //Context