References

RArṇ, 1, 7.2
  sādhu sādhu mahābhāge sādhu parvatanandini /Context
RArṇ, 1, 33.2
  sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /Context
RArṇ, 10, 32.2
  ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //Context
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Context
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Context
RArṇ, 12, 377.1
  nārikele mahābhāge sahasrāṇi caturdaśa /Context
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Context
RArṇ, 5, 29.2
  rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /Context
RArṇ, 6, 43.2
  raktavarṇaṃ mahābhāge rasabandhe praśasyate //Context
RArṇ, 6, 93.1
  peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /Context
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Context
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Context
RArṇ, 7, 95.1
  koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /Context