References

RRÅ, R.kh., 3, 41.2
  māraṇe mūrcchane bandhe rasasyaitāni yojayet //Context
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Context
RRÅ, V.kh., 14, 27.1
  bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /Context
RRÅ, V.kh., 14, 71.2
  yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //Context
RRÅ, V.kh., 14, 76.1
  pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /Context
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Context
RRÅ, V.kh., 14, 85.1
  sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /Context
RRÅ, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Context
RRÅ, V.kh., 16, 53.2
  pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //Context
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Context
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Context
RRÅ, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Context
RRÅ, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Context
RRÅ, V.kh., 2, 45.3
  mūrchane māraṇe caiva bandhane ca praśasyate //Context
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÅ, V.kh., 20, 11.2
  tato gajapuṭe pacyāt pārado bandhamāpnuyāt //Context
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRÅ, V.kh., 3, 25.1
  mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /Context
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Context