Fundstellen

RRÅ, R.kh., 5, 34.2
  etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //Kontext
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Kontext
RRÅ, V.kh., 12, 53.2
  bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī //Kontext
RRÅ, V.kh., 2, 29.2
  trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī //Kontext
RRÅ, V.kh., 2, 39.2
  kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //Kontext
RRÅ, V.kh., 3, 6.1
  ajāmārī kākamācī devadālīndravāruṇī /Kontext
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Kontext
RRÅ, V.kh., 3, 29.2
  guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //Kontext
RRÅ, V.kh., 3, 91.1
  meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ /Kontext
RRÅ, V.kh., 7, 15.1
  tiktakośātakī nīlī viṣamuṣṭīndravāruṇī /Kontext
RRÅ, V.kh., 7, 79.1
  kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 87.1
  bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /Kontext