References

RMañj, 1, 8.1
  yo na vetti kṛpārāśiṃ rasahariharātmakam /Context
RMañj, 1, 17.2
  malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //Context
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Context
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Context
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RMañj, 2, 56.1
  rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /Context
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Context
RMañj, 4, 1.1
  aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam /Context
RMañj, 6, 15.1
  mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /Context
RMañj, 6, 242.1
  vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /Context