References

RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Context
RPSudh, 1, 139.2
  yena vijñātamātreṇa vedhajño jāyate naraḥ //Context
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Context
RPSudh, 1, 148.2
  dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //Context
RPSudh, 10, 28.2
  garbhamūṣā tu sā jñeyā pāradasya nibandhinī //Context
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Context
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Context
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Context
RPSudh, 4, 4.1
  suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam /Context
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Context