References

RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Context
RCūM, 16, 43.3
  nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //Context
RCūM, 16, 55.1
  guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /Context
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Context
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Context
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Context
RCūM, 4, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Context
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Context
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Context
RCūM, 4, 4.2
  dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //Context
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Context
RCūM, 4, 36.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Context
RCūM, 4, 56.1
  capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /Context
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RCūM, 4, 74.1
  dalair vā varṇikāhrāso bhañjinī vādibhirmatā /Context
RCūM, 4, 92.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Context
RCūM, 4, 117.1
  paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RCūM, 5, 26.2
  tiryakpātanayantraṃ hi vārttikair abhidhīyate //Context
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Context
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Context
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Context