References

ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
ÅK, 1, 25, 32.1
  tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /Context
ÅK, 1, 25, 92.1
  iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /Context
BhPr, 1, 8, 99.1
  anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /Context
BhPr, 2, 3, 31.2
  tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //Context
BhPr, 2, 3, 82.2
  śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //Context
BhPr, 2, 3, 191.1
  śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam /Context
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Context
RAdhy, 1, 179.2
  tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //Context
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Context
RAdhy, 1, 481.1
  tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ /Context
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Context
RArṇ, 12, 100.2
  dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ //Context
RArṇ, 4, 39.2
  dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //Context
RCint, 3, 7.1
  bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /Context
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Context
RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Context
RCint, 3, 46.3
  kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //Context
RCint, 3, 74.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //Context
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Context
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Context
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Context
RCint, 6, 19.1
  siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /Context
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Context
RCint, 8, 26.2
  na vikārāya bhavati sādhakendrasya vatsarāt //Context
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Context
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Context
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Context
RCūM, 16, 43.3
  nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //Context
RCūM, 16, 55.1
  guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /Context
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Context
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Context
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Context
RCūM, 4, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Context
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Context
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Context
RCūM, 4, 4.2
  dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //Context
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Context
RCūM, 4, 36.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Context
RCūM, 4, 56.1
  capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /Context
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RCūM, 4, 74.1
  dalair vā varṇikāhrāso bhañjinī vādibhirmatā /Context
RCūM, 4, 92.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Context
RCūM, 4, 117.1
  paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RCūM, 5, 26.2
  tiryakpātanayantraṃ hi vārttikair abhidhīyate //Context
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Context
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Context
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Context
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Context
RKDh, 1, 1, 78.2
  haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //Context
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Context
RKDh, 1, 1, 165.2
  yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //Context
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Context
RMañj, 2, 6.1
  evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /Context
RMañj, 2, 25.2
  pūrayet sikatāpurair galaṃ matimān bhiṣak //Context
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Context
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Context
RMañj, 3, 90.2
  rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //Context
RMañj, 5, 47.1
  nūtanena śarāveṇa rodhayedantare bhiṣak /Context
RMañj, 6, 3.1
  muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /Context
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Context
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Context
RMañj, 6, 15.2
  guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 77.2
  śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //Context
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Context
RMañj, 6, 85.1
  vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /Context
RMañj, 6, 162.1
  kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /Context
RMañj, 6, 213.1
  sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /Context
RMañj, 6, 251.2
  pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //Context
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Context
RPSudh, 1, 26.1
  doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ /Context
RPSudh, 1, 29.3
  tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //Context
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Context
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Context
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Context
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Context
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Context
RPSudh, 1, 96.2
  garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //Context
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Context
RPSudh, 2, 8.2
  tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //Context
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Context
RPSudh, 2, 87.2
  uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //Context
RPSudh, 2, 105.2
  etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Context
RPSudh, 3, 50.2
  nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //Context
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Context
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Context
RPSudh, 4, 11.1
  na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /Context
RPSudh, 4, 11.2
  anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //Context
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Context
RPSudh, 4, 41.0
  cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //Context
RPSudh, 4, 54.1
  vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /Context
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Context
RPSudh, 4, 58.2
  saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //Context
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Context
RPSudh, 5, 2.3
  ete mahārasāścāṣṭāvuditā rasavādibhiḥ //Context
RPSudh, 5, 6.3
  tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //Context
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Context
RPSudh, 5, 34.1
  varākaṣāyairmatimān tathā kuru bhiṣagvara /Context
RPSudh, 5, 39.1
  dhānyābhrakena tulyena mardayenmatimānbhiṣak /Context
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Context
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Context
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context
RRÅ, R.kh., 1, 3.1
  vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /Context
RRÅ, R.kh., 1, 4.2
  pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //Context
RRÅ, R.kh., 1, 5.1
  rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /Context
RRÅ, R.kh., 1, 5.2
  vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane //Context
RRÅ, R.kh., 1, 22.1
  vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /Context
RRÅ, R.kh., 1, 26.1
  avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /Context
RRÅ, R.kh., 2, 2.6
  tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //Context
RRÅ, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Context
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Context
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Context
RRÅ, V.kh., 1, 11.1
  sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /Context
RRÅ, V.kh., 1, 39.1
  rasadīkṣā śivenoktā dātavyā sādhakāya vai /Context
RRÅ, V.kh., 1, 72.1
  kumārīyoginīyogimunimāyikasādhakān /Context
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Context
RRÅ, V.kh., 12, 37.1
  sādhakānāṃ sudhīrāṇām iha loke paratra ca /Context
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Context
RRÅ, V.kh., 18, 98.2
  vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam //Context
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Context
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Context
RRÅ, V.kh., 5, 1.2
  nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //Context
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Context
RRS, 10, 94.2
  rasavādibhir ucyate //Context
RRS, 11, 60.3
  rasarājasya samprokto bandhanārtho hi vārttikaiḥ //Context
RRS, 3, 137.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RRS, 7, 24.1
  rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /Context
RRS, 7, 24.1
  rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /Context
RRS, 7, 24.2
  sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //Context
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Context
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Context
RRS, 8, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Context
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Context
RRS, 8, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Context
RRS, 8, 4.2
  dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //Context
RRS, 8, 25.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RRS, 8, 33.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Context
RRS, 8, 45.2
  capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //Context
RRS, 8, 51.2
  dravairvā vahnikāgrāso bhañjanī vādibhir matā //Context
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Context
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RRS, 9, 32.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //Context
RRS, 9, 49.2
  tiryakpātanam etaddhi vārttikair abhidhīyate //Context
RSK, 1, 17.2
  bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ //Context
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Context
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Context
ŚdhSaṃh, 2, 12, 139.2
  sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak //Context
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Context
ŚdhSaṃh, 2, 12, 219.1
  ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /Context