Fundstellen

RArṇ, 12, 4.1
  niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Kontext
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Kontext
RArṇ, 12, 135.1
  kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /Kontext
RArṇ, 12, 137.3
  baliṃ dattvā mahādevi raktacitrakam uddharet //Kontext
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Kontext
RArṇ, 12, 177.1
  phalāni śākavṛkṣasya paripakvāni saṃgṛhet /Kontext
RArṇ, 12, 180.2
  athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //Kontext
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Kontext
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Kontext
RArṇ, 5, 29.2
  rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /Kontext