References

RRÅ, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Context
RRÅ, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Context
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Context
RRÅ, R.kh., 5, 21.1
  pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ /Context
RRÅ, R.kh., 5, 23.0
  sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //Context
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Context
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Context
RRÅ, R.kh., 7, 41.2
  śudhyante nātra sandehaḥ sarveṣu paramā amī //Context
RRÅ, R.kh., 8, 8.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Context
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Context
RRÅ, R.kh., 9, 4.2
  sarvarogaharam etat sarvakuṣṭhaharaṃ param //Context
RRÅ, R.kh., 9, 5.2
  kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 1, 69.1
  bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ /Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Context
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Context
RRÅ, V.kh., 14, 52.3
  tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 14, 66.2
  pūrvavattāpyacūrṇena svarṇabījamidaṃ param //Context
RRÅ, V.kh., 14, 76.3
  caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 15, 122.2
  karoti kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 16, 89.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 17, 57.2
  drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRÅ, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Context
RRÅ, V.kh., 19, 80.2
  tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham //Context
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Context
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Context
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Context
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRÅ, V.kh., 3, 5.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Context
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Context
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Context
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Context
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Context
RRÅ, V.kh., 6, 125.2
  jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Context
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 109.2
  deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Context
RRÅ, V.kh., 9, 28.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 9, 113.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Context
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Context