References

BhPr, 1, 8, 30.0
  uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam //Context
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Context
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 1, 8, 85.2
  vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //Context
BhPr, 1, 8, 104.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Context
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Context
BhPr, 1, 8, 122.0
  sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //Context
BhPr, 1, 8, 161.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Context
BhPr, 2, 3, 26.3
  etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //Context
BhPr, 2, 3, 30.2
  govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //Context
BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Context
BhPr, 2, 3, 40.1
  svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Context
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 2, 3, 128.2
  tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //Context
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Context
BhPr, 2, 3, 173.1
  evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /Context
BhPr, 2, 3, 197.2
  ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //Context
BhPr, 2, 3, 203.1
  tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 234.3
  viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //Context
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Context