Fundstellen

KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Kontext
KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Kontext
KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Kontext
KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Kontext
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Kontext
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Kontext
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Kontext
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Kontext
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Kontext
KaiNigh, 2, 122.2
  kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //Kontext
KaiNigh, 2, 123.1
  yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /Kontext
RAdhy, 1, 87.2
  sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca //Kontext
RAdhy, 1, 188.1
  sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /Kontext
RAdhy, 1, 220.1
  sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /Kontext
RAdhy, 1, 335.1
  utkṛṣṭasarjikā sūkṣmacūrṇakam /Kontext
RAdhy, 1, 338.2
  svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //Kontext
RAdhy, 1, 358.1
  utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /Kontext
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Kontext
RAdhy, 1, 363.2
  vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //Kontext
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Kontext
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Kontext
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Kontext
RArṇ, 5, 30.1
  trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā /Kontext
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Kontext
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Kontext
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 62.1
  svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /Kontext
RCint, 3, 221.1
  kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /Kontext
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Kontext
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Kontext
RCūM, 9, 3.2
  ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ //Kontext
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Kontext
RHT, 18, 71.1
  tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /Kontext
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Kontext
RHT, 9, 7.2
  ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ //Kontext
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Kontext
RMañj, 6, 191.2
  kapardisarjikākṣāramāgadhīviśvabheṣajam //Kontext
RMañj, 6, 203.2
  sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //Kontext
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Kontext
RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Kontext
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Kontext
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Kontext
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Kontext
RRÅ, V.kh., 13, 20.1
  ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRÅ, V.kh., 19, 3.2
  kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //Kontext
RRÅ, V.kh., 2, 9.2
  sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam //Kontext
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Kontext
RRS, 10, 68.0
  kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam //Kontext
RRS, 10, 69.1
  palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /Kontext
ŚdhSaṃh, 2, 12, 222.2
  svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //Kontext