References

KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Context
KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Context
KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Context
KaiNigh, 2, 121.2
  svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā //Context
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Context
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Context
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Context
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Context
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Context
KaiNigh, 2, 122.2
  kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //Context
KaiNigh, 2, 123.1
  yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /Context
RAdhy, 1, 87.2
  sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca //Context
RAdhy, 1, 188.1
  sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /Context
RAdhy, 1, 220.1
  sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /Context
RAdhy, 1, 335.1
  utkṛṣṭasarjikā sūkṣmacūrṇakam /Context
RAdhy, 1, 338.2
  svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //Context
RAdhy, 1, 358.1
  utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /Context
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Context
RAdhy, 1, 363.2
  vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //Context
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Context
RArṇ, 5, 30.1
  trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā /Context
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Context
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Context
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Context
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Context
RCint, 3, 62.1
  svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /Context
RCint, 3, 221.1
  kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /Context
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Context
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Context
RCūM, 9, 3.2
  ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ //Context
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Context
RHT, 18, 71.1
  tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /Context
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Context
RHT, 9, 7.2
  ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ //Context
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Context
RMañj, 6, 191.2
  kapardisarjikākṣāramāgadhīviśvabheṣajam //Context
RMañj, 6, 203.2
  sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //Context
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Context
RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Context
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Context
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Context
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Context
RRÅ, V.kh., 13, 20.1
  ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /Context
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Context
RRÅ, V.kh., 19, 3.2
  kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //Context
RRÅ, V.kh., 2, 9.2
  sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam //Context
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Context
RRS, 10, 68.0
  kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam //Context
RRS, 10, 69.1
  palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /Context
ŚdhSaṃh, 2, 12, 222.2
  svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //Context