Fundstellen

ÅK, 2, 1, 344.1
  sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /Kontext
ÅK, 2, 1, 344.1
  sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /Kontext
ÅK, 2, 1, 344.1
  sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /Kontext
ÅK, 2, 1, 344.1
  sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 345.1
  sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /Kontext
KaiNigh, 2, 94.2
  saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam //Kontext
KaiNigh, 2, 100.2
  sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //Kontext
KaiNigh, 2, 100.2
  sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //Kontext
KaiNigh, 2, 100.2
  sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //Kontext
KaiNigh, 2, 100.2
  sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //Kontext
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Kontext
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Kontext
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Kontext
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Kontext
KaiNigh, 2, 101.2
  rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu //Kontext
KaiNigh, 2, 103.2
  sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ //Kontext
KaiNigh, 2, 117.1
  sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /Kontext
RAdhy, 1, 169.1
  jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /Kontext
RAdhy, 1, 170.2
  yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //Kontext
RAdhy, 1, 187.1
  sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /Kontext
RArṇ, 11, 37.1
  somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 11, 87.2
  sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //Kontext
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Kontext
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 15, 189.2
  sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //Kontext
RArṇ, 5, 32.2
  sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ //Kontext
RArṇ, 6, 29.1
  sauvarcalayuto megho vajravallīrasaplutaḥ /Kontext
RArṇ, 6, 31.1
  vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Kontext
RCint, 3, 61.1
  sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /Kontext
RCint, 3, 214.2
  badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam //Kontext
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Kontext
RCint, 4, 37.1
  svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /Kontext
RCūM, 9, 9.2
  sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //Kontext
RHT, 15, 2.1
  vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /Kontext
RHT, 7, 2.1
  sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /Kontext
RHT, 9, 7.1
  sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /Kontext
RMañj, 6, 204.1
  sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam /Kontext
RPSudh, 1, 92.1
  kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /Kontext
RPSudh, 1, 98.1
  sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /Kontext
RRÅ, R.kh., 3, 15.1
  suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 10, 61.1
  vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /Kontext
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Kontext
RRÅ, V.kh., 15, 13.2
  ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam //Kontext
RRÅ, V.kh., 17, 16.2
  mardayedbhāvayed gharme tato dārvī suvarcalam //Kontext
RRÅ, V.kh., 17, 20.1
  vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /Kontext
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Kontext
RRÅ, V.kh., 19, 59.3
  suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 2, 8.2
  sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam //Kontext
RRÅ, V.kh., 7, 85.1
  gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /Kontext
RRS, 10, 67.2
  sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā //Kontext
ŚdhSaṃh, 2, 12, 79.1
  sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 223.1
  sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /Kontext