References

RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Context
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Context
RArṇ, 11, 78.1
  bālastu pattralepena kalkayogena yauvanaḥ /Context
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Context
RArṇ, 11, 184.1
  kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /Context
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Context
RArṇ, 15, 176.0
  piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //Context
RArṇ, 15, 185.1
  piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /Context
RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Context
RArṇ, 15, 190.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 192.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 194.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Context
RArṇ, 15, 198.2
  piṣṭikāṃ kārayettena taptakhalle tu kāñjike //Context
RArṇ, 16, 4.1
  kalkenānena saṃchannamāroṭarasasaṃyutam /Context
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Context
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Context
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Context
RArṇ, 16, 96.1
  piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /Context
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Context
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Context
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Context
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Context
RArṇ, 17, 71.1
  prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /Context
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Context
RArṇ, 17, 139.1
  nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /Context
RArṇ, 17, 141.1
  sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /Context
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Context
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Context
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Context
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Context
RArṇ, 8, 38.1
  khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /Context