References

BhPr, 1, 8, 190.3
  saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca /Context
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Context
RArṇ, 5, 33.2
  śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ //Context
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Context
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Context
RCint, 7, 47.1
  kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /Context
RCūM, 9, 11.1
  śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /Context
RMañj, 4, 2.2
  śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //Context
RMañj, 4, 6.2
  ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //Context
RMañj, 6, 182.2
  pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //Context
RRÅ, V.kh., 11, 22.1
  śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam /Context
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Context
RRS, 10, 82.1
  śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /Context
ŚdhSaṃh, 2, 12, 18.1
  kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ /Context