Fundstellen

RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Kontext
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /Kontext
RArṇ, 5, 34.3
  kusumbhakaṅguṇīnaktātilasarṣapajāni tu //Kontext
RArṇ, 5, 39.3
  kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //Kontext
RCint, 3, 209.2
  kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām //Kontext
RCūM, 4, 51.2
  kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //Kontext
RCūM, 9, 15.1
  tilātasīkusumbhānāṃ nimbasya karajasya ca /Kontext
RCūM, 9, 22.2
  kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam //Kontext
RMañj, 2, 57.2
  kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //Kontext
RRÅ, V.kh., 17, 72.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Kontext
RRÅ, V.kh., 2, 13.2
  kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā //Kontext
RRS, 10, 88.1
  kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /Kontext
RRS, 11, 57.1
  jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /Kontext