References

RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Context
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /Context
RArṇ, 5, 34.3
  kusumbhakaṅguṇīnaktātilasarṣapajāni tu //Context
RArṇ, 5, 39.3
  kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //Context
RCint, 3, 209.2
  kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām //Context
RCūM, 4, 51.2
  kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //Context
RCūM, 9, 15.1
  tilātasīkusumbhānāṃ nimbasya karajasya ca /Context
RCūM, 9, 22.2
  kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam //Context
RMañj, 2, 57.2
  kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //Context
RRÅ, V.kh., 17, 72.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRÅ, V.kh., 2, 13.2
  kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā //Context
RRS, 10, 88.1
  kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /Context
RRS, 11, 57.1
  jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /Context