References

BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Context
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Context
RArṇ, 17, 43.1
  pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /Context
RArṇ, 9, 18.2
  haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //Context
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Context
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Context
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Context
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Context
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Context
RHT, 10, 13.1
  kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /Context
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Context
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Context
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Context
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Context
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 5, 15.2
  pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //Context
RHT, 5, 43.2
  pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //Context
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Context
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Context
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Context
RHT, 8, 17.2
  paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //Context
RMañj, 2, 22.1
  pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /Context
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Context
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Context
RPSudh, 2, 3.1
  pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /Context
RPSudh, 5, 22.1
  ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /Context
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Context
RRÅ, R.kh., 9, 56.1
  lauhatulyā śivā yojyā supakvenaivāvatārayet /Context
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 54.2
  tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //Context
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Context
RRÅ, V.kh., 10, 82.2
  dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //Context
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Context
RRÅ, V.kh., 16, 59.2
  evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //Context
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Context
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Context
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Context
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 3, 34.1
  evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /Context
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Context
RRÅ, V.kh., 3, 82.2
  dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //Context
RRÅ, V.kh., 3, 110.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //Context
RRÅ, V.kh., 3, 117.3
  catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //Context
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Context
RRÅ, V.kh., 3, 127.2
  evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /Context
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Context
RRÅ, V.kh., 4, 88.2
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //Context
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Context
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Context
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Context
RRÅ, V.kh., 6, 111.2
  evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Context
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Context
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 99.2
  evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //Context
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Context
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Context
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Context
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Context
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Context
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Context
RSK, 1, 18.2
  jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //Context
RSK, 1, 32.1
  kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /Context
RSK, 1, 42.2
  punarnavārase pakvo mardanānmriyate rasaḥ //Context
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Context
RSK, 2, 52.2
  sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //Context
RSK, 2, 57.2
  pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //Context
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Context
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Context