Fundstellen

ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Kontext
ÅK, 1, 25, 88.2
  rodhanāllabdhavīryasya capalatvanivṛttaye //Kontext
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Kontext
RAdhy, 1, 112.2
  sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //Kontext
RArṇ, 10, 57.1
  sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Kontext
RCūM, 4, 88.2
  sthitirāsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RCūM, 4, 89.1
  rodhanāllabdhavīryasya capalatvanivṛttaye /Kontext
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Kontext
RHT, 2, 16.2
  sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //Kontext
RPSudh, 1, 23.2
  pātanaṃ rodhanaṃ samyak niyāmanasudīpane //Kontext
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Kontext
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Kontext
RRÅ, V.kh., 11, 2.2
  nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //Kontext
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Kontext
RRS, 11, 48.1
  sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /Kontext
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Kontext
RRS, 8, 69.1
  rodhanāllabdhavīryasya capalatvanivṛttaye /Kontext