References

RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Context
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Context
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Context
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Context
RCūM, 10, 108.1
  sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /Context
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Context
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Context
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RCūM, 11, 33.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /Context
RCūM, 11, 109.2
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Context
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Context
RCūM, 12, 48.1
  gomedaḥsamarāgatvād gomedaṃ ratnamucyate /Context
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Context
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Context
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Context
RCūM, 14, 59.2
  sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //Context
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Context
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Context
RCūM, 14, 169.2
  caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //Context
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Context
RCūM, 14, 222.1
  pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /Context
RCūM, 15, 9.1
  ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /Context
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Context
RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Context
RCūM, 16, 56.2
  ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //Context
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Context
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Context
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Context
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Context
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Context
RCūM, 16, 70.2
  caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //Context
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Context
RCūM, 16, 89.3
  kuryādbhīmasamaṃ martyaṃ mukte ca vikramam //Context
RCūM, 16, 95.2
  jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //Context
RCūM, 3, 19.1
  kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /Context
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context
RCūM, 5, 62.1
  mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /Context