Fundstellen

RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Kontext
RHT, 4, 25.1
  abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 5, 30.2
  sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //Kontext
RHT, 5, 33.1
  iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RHT, 5, 58.2
  garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //Kontext
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Kontext
RHT, 6, 13.2
  garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 7, 8.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext